________________
आवश्यक नियुक्तर
चूर्णि।
।। ६२॥
चातिचारवतैवेत्याह
चतुसपडिकमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स ।
विंशतिमज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥ १२५८ ॥
तीर्थकर'कारणजाते ' अपराध एवोत्पन्ने ॥ १२५८ ।।
तीर्थेषु जो जाहे आवन्नो साहू अन्नयरंमि ठाणमि । सो ताहे पडिक्कमई मज्झिमयाणं जिणवराणं ॥ १२५९ ॥
IN प्रतिक्रमण... यः साधुर्यदाऽऽपनोऽन्यतरस्मिन् स्थाने प्राणातिपातादौ स तदैव प्रतिक्रामति ॥ १२५९ ॥ आह-किमयमेव भेदः ।
मेद:
| संयमप्रतिक्रमणकृतः उतान्योऽप्यस्ति', अस्तीत्याह
मेदश्व कति बावीसं तित्थयरासामाइयसंजमं उवइसति।छेओवट्ठावणयं पुणवयंति उसभोय वीरो य॥१२६०॥
प्रतिक्रमयदैव सामायिकमुच्चार्यते तदैव व्रतेषु स्थाप्यते, च्छेदोपस्थापनिकं, आद्यान्त्याहत्तीर्थे प्रवजितमात्रः सामायिकसंयतः
| णानि स्यात् , षड्जीवनिकायावगमे व्रतेषु स्थाप्यते ॥ १२६० ॥ यदुक्तं-सप्रतिक्रमणो धर्मस्तत्प्रतिक्रमणं देवसिकादिभेदेनाह- नि० गा० पडिकमणं देसियंराइयं च इत्तरियमावकहियं च पक्खियचाउम्मासिय संवच्छर उत्तिमटे य ।१२६११ १२५८
'इत्वरं ' स्वल्पकालिकं दैवसिकायेव, यावत्कथिक' यावजीविकं व्रतादिलक्षणं, देवसिकेनैव शोधिते सत्यात्मनि पाक्षिकादि किमर्थ १, उच्यते-'जह गेहं पइदियहपि सोहियं तहवि पक्वसंधीए । सोहिजइ सविसेसं एवं इहयंपि णायवं ॥१॥
Jain Education Intel
For Private & Personel Use Only
www.jainelibrary.org