SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तर चूर्णि। ।। ६२॥ चातिचारवतैवेत्याह चतुसपडिकमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । विंशतिमज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥ १२५८ ॥ तीर्थकर'कारणजाते ' अपराध एवोत्पन्ने ॥ १२५८ ।। तीर्थेषु जो जाहे आवन्नो साहू अन्नयरंमि ठाणमि । सो ताहे पडिक्कमई मज्झिमयाणं जिणवराणं ॥ १२५९ ॥ IN प्रतिक्रमण... यः साधुर्यदाऽऽपनोऽन्यतरस्मिन् स्थाने प्राणातिपातादौ स तदैव प्रतिक्रामति ॥ १२५९ ॥ आह-किमयमेव भेदः । मेद: | संयमप्रतिक्रमणकृतः उतान्योऽप्यस्ति', अस्तीत्याह मेदश्व कति बावीसं तित्थयरासामाइयसंजमं उवइसति।छेओवट्ठावणयं पुणवयंति उसभोय वीरो य॥१२६०॥ प्रतिक्रमयदैव सामायिकमुच्चार्यते तदैव व्रतेषु स्थाप्यते, च्छेदोपस्थापनिकं, आद्यान्त्याहत्तीर्थे प्रवजितमात्रः सामायिकसंयतः | णानि स्यात् , षड्जीवनिकायावगमे व्रतेषु स्थाप्यते ॥ १२६० ॥ यदुक्तं-सप्रतिक्रमणो धर्मस्तत्प्रतिक्रमणं देवसिकादिभेदेनाह- नि० गा० पडिकमणं देसियंराइयं च इत्तरियमावकहियं च पक्खियचाउम्मासिय संवच्छर उत्तिमटे य ।१२६११ १२५८ 'इत्वरं ' स्वल्पकालिकं दैवसिकायेव, यावत्कथिक' यावजीविकं व्रतादिलक्षणं, देवसिकेनैव शोधिते सत्यात्मनि पाक्षिकादि किमर्थ १, उच्यते-'जह गेहं पइदियहपि सोहियं तहवि पक्वसंधीए । सोहिजइ सविसेसं एवं इहयंपि णायवं ॥१॥ Jain Education Intel For Private & Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy