SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरवचूर्णिः। ॥६६॥ यमला, यमला-युग्मा जिह्वा यस्य स तथा, दक्षिणपाचे स्थितः दक्षिणदिग्न्यासस्तु दाक्षिण्यवत उपरोधतो मानप्रवृत्तेः, नागदत्तो. 'मानेन' हेतुभूतेन व्यावर्त्तते नागः॥ १२६९ ॥ दाहरणं डको जेण मणुसोथद्धो न गणेइ देवरायमवि। तं मेरुपवयनिभं कह घिच्छसितं महानागं ? ॥ १२७० ॥ नि० गा. __अयं च मानसर्पः ॥ १२७०॥ १२७०सललियविल्लहलगई सत्थिअलंछणफणंकिअपडागा। मायामइआ नागी नियडिकवडवंचणाकुसला१२७१ ।। १२७३ | सललिता वेल्लहा (हला) गतिर्यस्याः सा तथा, स्वस्तिकलाञ्छनेनाङ्किता फणापताका यस्याः सा तथा, च्छन्दोभङ्गभयादित्थं पाठः, निकृतिः-आन्तरो विकारः, कपट-वेषपरावर्त्तादिः, आभ्यां या वश्चना तस्यां कुशला ॥ १२७१ ॥ तं च सि वालग्गाही अणोसहिबलो अ अपरिहत्थो य । सा य चिरसंचियविसा गहणंमि वणे वसइ नागी ॥ १२७२ ॥ इयमेवम्भूता नागी त्वं च 'व्यालग्राही' सर्पग्रहणशीलो अनौषधीवलश्च अपरिहत्यश्वादक्षः गहने-सङ्कुले बनेकार्यजाले वसति ।। १२७२ ॥ होही ते विणिवाओ तीसे दातरं उवगयस्स । अप्पोसहिमंतबलो न हु अप्पाणं चिगिच्छिहिसि॥१२७३/ त्वं अल्पौषधिमन्त्रबला, अतो नैवात्मानं चिकित्सिष्यसि ॥ १२७३ ॥ इयं मायानागी । ॥६६॥ For Private Personal Use Only Jiww.jainelibrary.org Jan Education inte
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy