________________
आवश्यक
निर्युक्तेरव
चूणिः ।
॥ ५८ ॥
Jain Education Int
आत्माध्यक्षं तामाह
मंठवणादवि खित्ते काले तहेव भावे य । एसो खलु निंदाए णिक्खेवो छविहो होइ ॥ १२५३ ॥ मानिन्दा प्रशस्ता असंयमाद्याचरणविषया ।। १२५३ || गर्दा परसाक्षिकी तामाह
नामं ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु गरिहाए णिक्खेवो छविहो होइ ॥ १२५४॥ द्रव्यगर्दा तापसादीनां स्वगुर्वालोचनादिना ।। १२५४ || शुद्धिः - विमलीकरणं तामाहनाठवणादवि खित्ते काले तहेव भावे य । एसो खलु सुद्धीए निक्खेवो छविहो होइ ॥ १२५५ ॥
द्रव्यशुद्धिरनुपयुक्तस्य सम्यग्दृष्टेः वस्त्रसुवर्णादेर्वा जलक्षारादिभिः, क्षेत्रशुद्धियंत्र वर्ण्यते क्रियते वा क्षेत्रस्य वा कुलिकादिनाऽस्थ्यादिशल्योद्धरणं, एवं कालशुद्धिः, शङ्क्वादिभिर्वा कालस्य शुद्धिः क्रियते, भावशुद्धिः प्रशस्ता ज्ञानादेस्तया इहाधिकारः ।। १२५५ ।। अथ प्रतिक्रमणादिपदानां दृष्टान्तानाह
अद्धा पासाए दुद्धकाय विसभोयणतलाए । दो कन्नाओ पइमारिया य वत्थे य अगए य ॥ १२५६ ॥
अध्वानः १ प्रासादः २ दुग्धकायः ३ विषभोजनं तटाकं ४ द्वे कन्ये ५-६ पतिमारिका च ७ वस्त्रं चागदश्च ८ । तत्राध्वानेनृपप्रासादार्थ दत्तसूत्रान्तर्गच्छद्राम्यद्वयस्य निषिद्धस्य एको धृष्टत्वात्को दोष इति वदन् हतः, द्वितीयस्तैरेव पदैर्वलन् मुक्तः सुखी जातः, एवं द्रव्यप्रतिक्रमणं, भावे दृष्टान्तस्योपनयः - राजस्थानीयैरर्हद्भिः प्रासादस्तत्स्थानीयः संयमो रक्षणीय
For Private & Personal Use Only
निन्दा
गर्दाशुद्धि
निक्षेषाः
प्रतिक्रम
णादीनां दृष्टान्ताश्चनि० गा०
१२५३
१२५६
।। ५८ ।।
www.jainelibrary.org