SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तरवचूर्णिः ।। प्रतिक्रम णादिनिक्षेपाश्च नि०मा० १२४८| १२५० ॥५६॥ तत्वत उक्तं, मेदत आहणामंठवणा दविए खित्ते काले तहेव भावे य । एसो पडिकमणस्सा णिक्खेवो छबिहो होइ॥१२४८॥ द्रव्यप्रतिक्रमण मनुपयुक्तस्य सम्यग्दृष्टेर्लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निहवस्य, क्षेत्रप्रतिक्रमणं यस्मिन् क्षेत्रे ब्यावर्ण्यते यतो वा प्रतिक्रम्यते खिलादेः, कालप्रतिक्रमणं यदुमयकालं प्रतिक्रम्यते, मावप्रतिक्रमणं प्रशस्तं मिथ्यात्वादेः, तेनाधिकारः॥ १२४८ ॥ प्रति २ तेषु २ अर्थेषु चरणं-गमनं तेन २ आसेवनाप्रकारेणेति प्रतिचरणा तामाहणामं ठवणा दविए खित्ते काले तहेव भावे य । एसो पडियरणाए णिक्खेवो छबिहो होइ ॥१२४९॥ द्रव्यप्रतिचरणा अनुपयुक्तस्य सम्यग्दृष्टस्तेषु तेष्वर्थेष्वाऽऽचरणीयेषु चरणं तेन २ प्रकारेण लब्ध्यादिनिमित्तं वा इत्यादि, क्षेत्रप्रतिचरणा यत्र क्षेत्रे सा व्याख्यायते क्रियते वा क्षेत्रस्य वा प्रतिचरणा, यथा शालिगोपिकाद्याः शालिक्षेत्रादीनि प्रतिचरन्ति, कालप्रतिचरणा यस्मिन् काले सा व्याख्यायते क्रियते वा कालस्य वा प्रतिचरणा कालप्रतिचरणा, यथा साधवः प्रादोषिकं वा प्रामातिकं वा कालं प्रतिचरन्ति, भावप्रतिचरणा सम्यग्दर्शनज्ञानचारित्रप्रतिचरणा प्रशस्ता, तया इहाधिकारः, प्रतिक्रमणपर्यायता चास्या यतः शुभयोगेषु प्रति २(प्रतीपं) क्रमणं-प्रवर्त्तनं प्रतिक्रमणमुक्तं, प्रतिचरणाप्येवम्भूतैव ॥१२४९ ।। परिहरणा सर्वप्रकारैर्वर्जना, तामाह| णामं ठवणा दविएपरिरय परिहार वजणाए य । अणुगह भावे य तहा अट्टविहा होइ परिहरणा॥१२५०॥ ॥५६॥ Jain Education Intel For Private & Personel Use Only w ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy