________________
आवश्यकनियुक्तरवचूर्णिः ।
चाणा
॥५५॥
अथ चतुर्थं प्रतिक्रमणाध्ययनम्
-Peteeनामनिष्पन्ने निक्षेपे प्रतिक्रमणाध्ययनमिति, तत्र शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव प्रतीपं प्रतिकुलं वा क्रमणं प्रतिक्रमणं । यथा च (इह च यथा) करणात् कर्मकोंः सिद्धिरेवं प्रतिक्रमणादपि प्रतिक्रामकप्रतिक्रान्तव्यसिद्धिरित्यतस्त्रितयमप्याहपडिकमणं पडिकमओ पडिकमियत्वं च आणुपुवीए।तीए पच्चुप्पन्ने अणागए चेव कालंमि ॥१२४५॥ ___ आनुपूर्व्या अतीते ' प्रत्युत्पन्ने' वर्तमानेऽनागते काले प्रतिक्रमणादि योज्यं, आह-प्रतिक्रमणमतीतविषयं, 'अईअं पडिक्कमामि' इतिवचनात् , कथमिह कालत्रये ?, उच्यते, प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थो गृह्यते ॥ १२४५॥ प्रतिक्रामकस्वरूपमाह-- जीवो उ पडिक्कमओ असुहाणं पावकम्मजोगाणं । झाणपसत्थाजोगा जे ते ण पडिक्कमे साहू ॥१२४६॥
जीवः सम्यग्दृष्टिरुपयुक्तः प्रतिक्रामको अशुभानां पापकर्मयोगाना, ध्यानं च प्रशस्तयोगौ च ध्यानप्रशस्तयोगा ये तानविकृत्य न प्रतिक्रामति साधुः, मनोयोगप्राधान्यख्यापनार्थ पृथग् ध्यानग्रहणं ॥ १२४६ ॥ प्रतिक्रमणशब्दार्थपर्यायैराहपडिकमणं पडियरणा परिहरणा वारणा नियत्तीय। निंदा गरिहासोही पडिकमणं अदहा होड।१२४७१,
प्रतिक्राम| कस्वरूपं प्रतिक्रमण
शब्दार्थपर्यायाश्च नि. गा. ११४५| १२४७
For Private Personal Use Only
G
Jain Education IntANI
wjainelibrary.org