SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ॥ ५४॥ आवश्यक- आवत्ताइसु जुगवं इह भाणओ कायवायवावारो। दुण्हेगया व किरिया जओ निसिद्धाअउ अजुत्तो॥१२४० चालनानियुक्तेरव- आवर्तादिषु युगपदुक्तः कायवाग्व्यापारः, तथा च सत्येकदा क्रियाद्वयप्रसङ्गः, द्वयोरेकदा च क्रिया यतो निषिद्धा, प्रत्यवचूर्णिः। उपयोगद्वयाभावात् , अतोऽयुक्तः स व्यापारः, ततश्च सूत्रं पठित्वा कायव्यापार कार्यः, उच्यते स्थानं भिन्नविसयं निसिद्ध किरियाद्गमेगयाण एगमिाजोगतिगस्स वि भंगियसुत्ते किरियाजओ भणिया१२४१] नि० गा० विलक्षणवस्तुविषयं क्रियाद्वयं निषिद्धमेकदा, यथा-उत्प्रेक्षते सूत्रार्थ [ नयादि ] गोचरमटति च, अविलक्षणविषया तु १२४०योगत्रयक्रियाप्यविरुद्धा, यथोक्तं-'भंगिअसुअं गुणंतो वट्टद तिविहेऽवि ज्झाणं(जोगं)मि'इत्यादि ॥१२४१।। गतं प्रत्यवस्थानं- १२४४ सीसो पढमपवेसे वंदिउमावस्सिआए पडिक्कमिडं। बितियपवेसंमि पुणो वंदइ किं? चालणा अहवा॥१२४२ ॥ ___अथवा जानतापि मया चालना क्रियते इत्यध्याहारः ॥ १२४२ ॥ गुरुराहजह दूओ रायाणं णमिउं कजं निवेइउं पच्छा । विसजिओवि वंदिय गच्छइ साहवि एमेव ॥ १२४३ ॥ इदं प्रत्यवस्थानं ।। १२४३ ।। एयं किइकम्मविहिं जुजंता चरणकरणमुवउत्ता। पंति कम्मं अणेगभवसंचियमणंतं ॥१२४४॥ युञ्जानाः ॥१२४४।। उक्तोऽनुगमः, 'नायंमि' इत्यादिनयवक्तव्यता यथा सामायिकाध्ययनेऽत्रैवोक्ता तथा अत्रापि ज्ञेया। ॥ इति वन्दनाध्ययननियुक्त्यवचूर्णिः ॥३॥ ॥५४॥ Jan Education in For Private Personel Use Only Jw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy