________________
आवश्यकनियुक्तरव
चूर्णिः ।। ॥ ५३॥
1741
अव्याबाधादीनां निक्षेपाः वन्द्यस्य | वचनानि
अत्र भावावग्रहेण साधर्मिकावग्रहेण चाधिकारा-'आयप्पमाणमित्तो चउद्दिसि होइ उग्गहो गुरुणो । अणणुण्णातस्स सया ण कप्पए तत्थ पइसरिउं ॥२॥' ततश्च तमनुज्ञाप्य प्रविशतीत्याहबाहिरखित्तमि ठिओ अणुन्नवित्ता मिउग्गहं फासे। उग्गहखेत्तं पविसेजाव सिरेणं फुसइ पाए ॥१२३६॥
बहिरक्षेत्रे स्थितोऽनुज्ञाप्य मितावग्रहं स्पृशेत् रजोहरणेन, ततश्चावग्रहक्षेत्रं प्रविशेत , यावत् [ शिरसा ] स्पृशेत्पादान् ॥ १२३६ ।। अव्यावाचं द्रव्यतः खगायाघातव्याचाधाकारणविकलस्य, भावतः सम्यग्दृष्टेः चारित्रवतः, यात्रा द्रव्यतस्तापसादीनां स्वक्रियोत्सर्पणा, भावतः साधूनां, यापना द्रव्यत औषधादिना कायस्य, भावतस्तु इन्द्रियनोइन्द्रियोपशमेन, क्षमाणा द्रव्यतः कलुषाशयस्यैहिकापायभीरोः, भावतः संवेगापत्रस्य सम्यग्दृष्टेः, आह चअवाबाहं दुविहंदवे भावे य जत्त जवणाय। अवराहखामणावि य सवित्थरत्थं विभासिज्जा ॥१२३७।।
एवं शेषेष्वपि निक्षेपादि वक्तव्यं, इत्थं वन्दमानस्य प्रायशो विधिरुक्तः ॥ १२३७ ॥ अथ बन्यस्याहछंदेणऽणुजाणामि तहत्ति तुज्झपि वट्टई एवं । अहमविखामेमि तुमे वयणाई वंदणरिहस्स ॥ १२३८ ॥
अहमपि क्षमयामि त्वां ॥ १२३८ ॥ तेणवि पडिच्छियत्वं गारवरहिएण सुद्धहियएण। किइकम्मकारगस्सा संवेगं संजणतेणं ॥ १२३९ ॥
तेण' वन्दनाhण, एवं प्रत्येष्टव्यं ॥ १२३९ ॥ चालनामाह
नि० गा० १२३६ १२३९
॥५३॥
Jain Education Intering
For Private & Personal Use Only
Jww.jainelibrary.org