SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरव चूर्णिः ।। ॥ ५३॥ 1741 अव्याबाधादीनां निक्षेपाः वन्द्यस्य | वचनानि अत्र भावावग्रहेण साधर्मिकावग्रहेण चाधिकारा-'आयप्पमाणमित्तो चउद्दिसि होइ उग्गहो गुरुणो । अणणुण्णातस्स सया ण कप्पए तत्थ पइसरिउं ॥२॥' ततश्च तमनुज्ञाप्य प्रविशतीत्याहबाहिरखित्तमि ठिओ अणुन्नवित्ता मिउग्गहं फासे। उग्गहखेत्तं पविसेजाव सिरेणं फुसइ पाए ॥१२३६॥ बहिरक्षेत्रे स्थितोऽनुज्ञाप्य मितावग्रहं स्पृशेत् रजोहरणेन, ततश्चावग्रहक्षेत्रं प्रविशेत , यावत् [ शिरसा ] स्पृशेत्पादान् ॥ १२३६ ।। अव्यावाचं द्रव्यतः खगायाघातव्याचाधाकारणविकलस्य, भावतः सम्यग्दृष्टेः चारित्रवतः, यात्रा द्रव्यतस्तापसादीनां स्वक्रियोत्सर्पणा, भावतः साधूनां, यापना द्रव्यत औषधादिना कायस्य, भावतस्तु इन्द्रियनोइन्द्रियोपशमेन, क्षमाणा द्रव्यतः कलुषाशयस्यैहिकापायभीरोः, भावतः संवेगापत्रस्य सम्यग्दृष्टेः, आह चअवाबाहं दुविहंदवे भावे य जत्त जवणाय। अवराहखामणावि य सवित्थरत्थं विभासिज्जा ॥१२३७।। एवं शेषेष्वपि निक्षेपादि वक्तव्यं, इत्थं वन्दमानस्य प्रायशो विधिरुक्तः ॥ १२३७ ॥ अथ बन्यस्याहछंदेणऽणुजाणामि तहत्ति तुज्झपि वट्टई एवं । अहमविखामेमि तुमे वयणाई वंदणरिहस्स ॥ १२३८ ॥ अहमपि क्षमयामि त्वां ॥ १२३८ ॥ तेणवि पडिच्छियत्वं गारवरहिएण सुद्धहियएण। किइकम्मकारगस्सा संवेगं संजणतेणं ॥ १२३९ ॥ तेण' वन्दनाhण, एवं प्रत्येष्टव्यं ॥ १२३९ ॥ चालनामाह नि० गा० १२३६ १२३९ ॥५३॥ Jain Education Intering For Private & Personal Use Only Jww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy