SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णि : ॥ ५२ ॥ Jain Education In मंठवणादवि खित्ते काले तहेव भावे य । एसो खलु इच्छाए णिक्खेवो छविहो होइ ॥ १२३३ ॥ द्रव्येच्छा सचितादिद्रव्याभिलाषः, अनुपयुक्तस्य वेच्छामीत्येवं भणतः, क्षेत्रेच्छा मगधादिक्षेत्राभिलाषः, कालेच्छा रजन्यादिकाला मिलाषः, भावेच्छा द्विधा - प्रशस्ता ज्ञानाद्यभिलाषः, अप्रशस्ता रुयाद्यभिलाषः । अत्र विनेयभावेच्छयाधिकारः, क्षमादीनां तु पदानां यथासम्भवं निक्षेपादि वक्तव्यं, विस्तरमयादत्र नोक्तं ।। १२३३ ॥ नामंठवणादवि खित्ते काले तहेव भावे य । एसो उ अणुण्णाए णिक्खेवो छविहो होइ ॥ १२३४॥ द्रव्यानुज्ञा लौकिकी लोकोत्तरा कुप्रावचनिकी च, [ लौकिकी ] सचित्तादिद्रव्यमेदात्रिधा, अश्वभूषित युवतिवैडूर्याद्यनुज्ञा, लोकोत्तरा - केवलशिष्य सोपकरण शिष्यवस्त्राद्यनुज्ञा, एवं कुप्रावचनिक्यपि, एवं क्षेत्रकालानुज्ञे विज्ञेये ( क्षेत्रानुज्ञा या यस्य यावतः क्षेत्रस्य यत्र वा क्षेत्रे व्याख्यायते क्रियते वा, एवं कालानुज्ञापि ), भावानुज्ञा आचाराद्यनुज्ञा, भावानुज्ञयाऽधिकारः ।। १२३४ ॥ अत्रान्तरे गाथायामनुपात्तस्याप्यवग्रहस्य निक्षेपः मंठवणादवि खित्ते काले तहेव भावे य । एसो उ उग्गहस्सा णिक्खेवो छविहो होइ ।।१२३५॥ सचितादिद्रव्यावग्रहणं द्रव्यावग्रहः, क्षेत्रावग्रहो यो यत्क्षेत्रमवगृह्णाति तत्र च समन्ततः सक्रोशं योजनं, कालावग्रहो यो यं कालमवगृह्णाति वर्षासु चत्वारो मासान्, ऋतुबद्धे मासं, भावावग्रहो ज्ञानाद्यवग्रहः प्रशस्तः [इतरस्तु क्रोधाद्यवग्रहः ] अथवा अवग्रहः पञ्चधा - ' देविंदरायगिहवह सागरिसाधम्मिउग्गहो तह य । पंचविहो पण्णत्तो अवग्गहो वीयरागेहिं ॥ १ ॥ For Private & Personal Use Only इच्छादीनां निक्षेपाः नि० गा० १२३३ १२३५ ॥ ॥ ५२ ॥ www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy