________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
॥ ५१ ॥
Jain Education Inte
व्याख्याता
यस्माद्विनयति विनाशयति कर्म, चतुरन्तमोक्षाय - संसारविनाशायेति विद्वांसो वदन्ति ।। १२३१ ॥ द्वारगाथा, अत्रान्तरेऽध्ययनशब्दार्थो वांच्यः पूर्ववत् गतो नामनिष्पन्नो निक्षेपः, सूत्रालापकनिष्पन निक्षेपे सूत्रं' इच्छामि खमासमणो ! वंदिउं जावणिजाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायं कायसंफासं, खमणिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्कतो ?, जत्ता भे ? जवणिजं च भे ? खामेमि खमासमणो ! देवसियं वइक्कमं, आवस्सियाए पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीसण्णयराए जंकिंचि मिच्छाए मणदुक्कडाए वयदुक्कsir का दुक्का कोहाए माणाए मायाए लोभाए सबकालियाए सवमिच्छोवयाराए सबधम्माइकमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसिरामि ॥ ( सूत्रम् )
सूत्रस्पर्शिकां गाथामाह
इच्छा य अणुन्नवणा अबाबाहं च जत्त जवणा य। अवराहखामणावि य छट्टाणा हुंति वंदणए ॥१२३२ ॥ तत्रेच्छामाह
For Private & Personal Use Only
वन्दनक
सूत्रम्
वन्दन के
षट् स्थानानि
नि० गा०
१२३२
॥ ५१ ॥
www.jainelibrary.org