SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ NI आवश्यकनिर्युक्तेरव- चूर्णिः । ॥५०॥ द्वात्रिंशदोषाणामन्यतरत् ॥ १२२६ ॥ वन्दनफलं बत्तीसदोसपरिसुद्धं किइकम्मंजो पउंजइ गुरूणं। सो पावइ निवाणं अचिरेण विमाणवासंवा॥१२२७॥ वन्दनआवस्सएसुजह जह कुणइ पयत्तं अहीणमइरत्तं । तिविहकरणोवउत्तो तह तह से निजरा होइ॥१२२८॥ कारणानि __ 'आवश्यकेषु' अवनतादिषु दोषत्यागलक्षणेषु च यथा यथा करोति प्रयत्नं ॥ १२२८ ॥ किमिति क्रियते इति द्वारे | वन्दनकरणकारणान्याह निगा |विणओवयारमाणस्स भंजणा पूअणा गुरुजणस्स।तित्थयराण य आणा सुयधम्माराहणाऽकिरिया१२२९१२२७ विनय एवोपचारो विनयोपचारः कृतः स्यात् , स एव किमर्थं ? मानस्य भञ्जना-विनाशस्तदर्थः, मानभनेन च पूजना १२३१ गुरुजनस्य कृता स्यात् , तीर्थकराणां चाज्ञानुपालिता स्यात् , तथा श्रुतधर्माराधना कृता स्यात् , ' अकिरिय 'चि पारम्पर्येणाक्रिया स्याद्यतोऽक्रियः सिद्धः ।। १२२९ ॥ विणओसासणे मूलं विणीओ संजओ भवे । विणयाउ विप्पमुक्कस्स, कओ धम्मो को तवो? ॥१२३०॥ शासने विनयो मूलमतो विनीतः संयंतो भवेत् ॥ १२३० ।। अतो विनयोपचारार्थ कृतिकर्म क्रियते इति स्थितं, आहविनय इति कः शब्दार्थः १, उच्यतेजम्हा विणयइ कम्मं अट्टविहं चाउरंतमुक्खाए। तम्हा उवयंति विऊ विणउत्ति विलीनसंसारा ।१२३१ ॥५०॥ Jain Education inmahal For Private & Personel Use Only ialww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy