________________
NI
आवश्यकनिर्युक्तेरव- चूर्णिः ।
॥५०॥
द्वात्रिंशदोषाणामन्यतरत् ॥ १२२६ ॥
वन्दनफलं बत्तीसदोसपरिसुद्धं किइकम्मंजो पउंजइ गुरूणं। सो पावइ निवाणं अचिरेण विमाणवासंवा॥१२२७॥ वन्दनआवस्सएसुजह जह कुणइ पयत्तं अहीणमइरत्तं । तिविहकरणोवउत्तो तह तह से निजरा होइ॥१२२८॥ कारणानि __ 'आवश्यकेषु' अवनतादिषु दोषत्यागलक्षणेषु च यथा यथा करोति प्रयत्नं ॥ १२२८ ॥ किमिति क्रियते इति द्वारे | वन्दनकरणकारणान्याह
निगा |विणओवयारमाणस्स भंजणा पूअणा गुरुजणस्स।तित्थयराण य आणा सुयधम्माराहणाऽकिरिया१२२९१२२७ विनय एवोपचारो विनयोपचारः कृतः स्यात् , स एव किमर्थं ? मानस्य भञ्जना-विनाशस्तदर्थः, मानभनेन च पूजना
१२३१ गुरुजनस्य कृता स्यात् , तीर्थकराणां चाज्ञानुपालिता स्यात् , तथा श्रुतधर्माराधना कृता स्यात् , ' अकिरिय 'चि पारम्पर्येणाक्रिया स्याद्यतोऽक्रियः सिद्धः ।। १२२९ ॥ विणओसासणे मूलं विणीओ संजओ भवे । विणयाउ विप्पमुक्कस्स, कओ धम्मो को तवो? ॥१२३०॥
शासने विनयो मूलमतो विनीतः संयंतो भवेत् ॥ १२३० ।। अतो विनयोपचारार्थ कृतिकर्म क्रियते इति स्थितं, आहविनय इति कः शब्दार्थः १, उच्यतेजम्हा विणयइ कम्मं अट्टविहं चाउरंतमुक्खाए। तम्हा उवयंति विऊ विणउत्ति विलीनसंसारा ।१२३१ ॥५०॥
Jain Education inmahal
For Private & Personel Use Only
ialww.jainelibrary.org