SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रविव्रजिषोरजितस्याने सगरस्य प्रार्थना EOSISESSASSOSASSASSA इत्युक्तोऽजितनाथेन, श्यामास्योऽश्रूणि पातयन् । एकैकबिन्दुवर्षीव, वारिदः सगरोऽब्रवीत् ॥१४३॥ ___ अभक्तिः किं मया देव!, विदधे देवपादयोः। आत्मनो मां पृथक् कर्तुमद्य येनैवमादिशः ॥१४४॥ अभक्तिर्वाऽस्तु विहिता, नाप्रसादाय साऽपि हि । पूज्यैरभक्तोऽपि शिशुः, शिष्यते न तु हीयते ॥१४५॥ किं नामाऽभ्रंलिहेनापि, छायाहीनेन शाखिना। किं वा समुन्नतेनापि, वृष्टिहीनेन वार्मुचा ? ॥१४६॥ किं वा निर्झरहीनेन, तुङ्गेनापि महीभृता ? । किं वा लावण्यहीनेन, सुरूपेणाऽपि वर्मणा ? ॥१४७॥ किं वा गन्धविहीनेन, पुष्पेणापि विकासिना? । अनेन त्वविहीनेन, राज्येनापि हि किंमम ॥१४८॥ ॥त्रिभिर्विशेषकम् ॥ निर्ममस्य निरीहस्य, मुमुक्षोरपि ते सतः। प्रभो! पादौ न मोक्ष्यामि, का राज्यादानसङ्कथा?॥१४९॥ राज्यं पुत्राः कलत्राणि, मित्राण्यथ परिच्छदः । तृणवत् सुत्यजं सर्व, त्वत्पादौ दुस्त्यजौ तु मे ॥१५०॥ राजीभवति नाथाऽहं, युवराज्यभवं यथा । त्वयि व्रतधरे शिष्यीभविष्याम्यधुना तथा ॥ १५१॥ गुरुपादाम्बुजोपास्तितत्परस्य दिवानिशम् । शैक्षैस्य भैक्षमपि हि, साम्राज्यादतिरिच्यते ॥ १५२ ॥ भवं तरिष्याम्यज्ञोऽपि, भवत्पादावलम्ब्यहम् । गोपुच्छलग्नो हि तरेन्नदीं गोपालबालकः ॥१५३ ॥ दीक्षां सह त्वयाऽऽदास्ये, विहरिष्ये सह त्वया । दुःसहांश्च सहिष्येऽहं, त्वया सह परीपहान् ॥ १५४॥ त्वया सहोपसर्गाश्च, सहिष्ये त्रिजगद्गुरो!। कथञ्चिदपि न स्थास्याम्यहमत्र प्रसीद मे ॥ १५५ ॥ अथेत्थमजितवामी, सेवावकिसङ्गरम् । सगरं व्याजहारातिपीयूषोद्गारया गिरा ।। १५६ ॥ १ शिक्ष्यते। २ मेघेन । ३ शरीरेण । ४ शिष्यस्य । ५ सेवानियद्धप्रतिज्ञम् । Jain Education a l For Private & Personal Use Only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy