________________
त्रिषष्टि
शलाकापुरुषचरिते
द्वितीयं पर्व तृतीया सर्गः अजितसगरयोश्वरितम् ।
॥२१३॥
युक्त एवाऽऽग्रहो वत्स !, संयमग्रहणं प्रति । किन्तु भोगफलं कर्म, क्षीयतेऽद्यापि ते न हि ॥ १५७॥ भुक्त्वा भोगफलं काहमिव त्वमपि स्वयम् । मोक्षस्य साधकतमं, गृह्णीयाः समये व्रतम् ॥ १५८॥ युवराज ! ततो राज्यं, गृहाणेदं क्रमागतम् । वयं संयमसाम्राज्यमुपादास्यामहे पुनः॥१५९॥
इत्युक्तः स्वामिना सोऽथ, मनस्येवमचिन्तयत् । भर्तुर्विरहभीराज्ञाभङ्गभीश्च दुनोति माम् ॥१६॥ दुःखाय स्वामिविरहस्तदाज्ञातिक्रमश्च मे । इति द्वयं विमृशतो, गुर्वाज्ञापालनं वरम् ॥१६१॥ इत्थं विचार्य मनसा, सगरो गद्गदस्वरः । तथेति स्वामिनो वाचं, प्रतिपेदे महामतिः॥१६२॥
ततो नरेश्वरवरः, सगरस्य महात्मनः । सद्यो राज्याभिषेकार्थमादिदेश नियोगिनः॥१६३ ॥ अथाऽऽनीयत पानीयं, स्नानीयं तीर्थसम्भवम् । कुम्भैरम्भोरुहच्छन्नलघूभूतहदैरिव ॥ १६४॥ अभिषेकोपकरणद्रव्याण्यन्यान्यपि क्षणात् । व्यापारिभिरढौक्यन्त, प्राभृतानीव राजभिः ॥१६५ ॥ प्रतापेष्विव मूर्तेषु, समायातेषु राजसु । आगतेषु च मत्रेणाऽतीन्द्रमत्रिषु मत्रिषु ॥ १६६ ॥ उपेतेषु चम्पालेष्वाशापालेष्विवाऽऽज्ञया । मिलितेष्वेककालं च, हर्षोत्तालेषु बन्धुषु ॥ १६७ ॥ हस्त्यश्वसाधनाध्यक्षप्रभृतिष्वपरेष्वपि । उपस्थितेषु युगपदुत्थायैकगृहादिव ॥ १६८॥ शङ्खष्वापूर्यमाणेषु, नादनिर्झरसानुषु । आहतेषु मृदङ्गेषु, मेघसब्रह्मचारिषु ॥ १६९ ॥ कोणराहन्यमानेषु, दुन्दुभिष्वानकेषु च । प्रतिशब्दैः सर्वदिशां, मङ्गलाध्यापकेष्विव ॥ १७॥ आस्फलत्सु मिथः कांस्यतालेषूमिष्विवाऽम्बुधेः । झणझणायमानासु, झल्लरीषु च सर्वतः॥ १७१।। १ अतिक्रान्तबृहस्पतिषु। २ दिक्पालेषु। ३ सेनापतिः। ४ मेघसदृशेषु ।
।' सगरस्य राज्याभिषेक
॥२१३॥
Jain Education Intern
For Private & Personal Use Only
www.jainelibrary.org.