________________
अजितस्य वार्षिक दानम्
अपरेष्वपि तूर्येषु, पूर्यमाणेषु केषुचित् । केषुचित् ताड्यमानेष्वास्फाल्यमानेषु केषुचित् ॥ १७२ ॥ गन्धर्वेषु च गायत्सु, शुद्धगीतानि सुखरम् । आशिषो भाषमाणेषु, ब्रह्मवैतालिकादिषु ॥ १७३ ॥ सौवस्तिकप्राग्रहरैरजितखामिशासनात् । राज्याभिषेको विधिवत्, सगरस्य व्यधीयत ॥ १७४ ॥
॥नवभिः कुलकम् ॥ प्रणेमुः सगरं सर्वे, नृप-सामन्त-मत्रिणः । उदयन्तमिवाऽऽदित्यमुद्यताञ्जलयो जनाः ॥१७५॥ उपेत्य पौरप्रवरा, वरोपायनपाणयः । भक्त्या तमुवीनेतारं, नवमिन्दुमिवानमन् ॥ १७६ ॥ स्वामिना न वयं त्यक्ता, मृर्त्यन्तरमिदं निजम् । नेतारं कुर्वताऽस्माकमित्यूचुर्मुदिताः प्रजाः॥१७७॥
भगवानजितेशोपि पारेमेऽथ कृपार्णवः । प्रदातुं वार्षिकं दानं, वर्षाब्द इव वर्षितुम् ॥ १७८॥ आज्ञप्ता वासवेनाऽथ, प्रेरिता धनदेन च । तिर्यग्ज़म्भकनामानस्तत्रोपेयुर्दिवौकसः॥१७९ ॥ अथ भ्रष्टानि नष्टानि, प्रक्षीणखामिकानि च । परितो नष्टकेतूंनि, प्रणष्टाधिपतीनि च ॥१८॥ गिरिकन्दरवर्तीनि, श्मशानस्थानगानि च । भवनान्तरगुप्तानि, तत्राऽऽजहुर्धनानि ते ॥१८१॥ युग्मम् ॥ शृङ्गाटेषु चतुष्केषु, चत्वरेषु त्रिकेषु च । प्रवेश-निर्गमोव्यां च, पुञ्जीचक्रुश्च तानि ते ॥ १८२॥ त्रिके त्रिके पथि पथि, चत्वरे चत्वरेऽपि च । एतद् गृहीत वस्खेवं, घोषणां स्वाम्यकारयत् ॥ १८३॥ यो यद् ययाचे तत् तस्मै, ददौ वसु जगत्पतिः। सूर्योदयात् समारभ्य, निषण्णो भोजनावधि ॥१८४॥ कोटिरेका हिरण्यस्य,लक्षैः समधिकाष्टभिः। अर्थिभ्यो विश्वनाथेन, दीयते स दिने दिने ॥१८५॥
पुरोहितश्रेष्ठैः। २ राजानम् । ३ नष्टस्वामिकानि। ४ नष्टचितानि ।
Jan Education inte
For Private & Personal use only
www.jainelibrary.org.