SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अजितजिनस्य दीक्षासंकल्पः चतुरं विक्रममाणैरीशितुस्तस्य वाजिभिः । वाह्यालीभूमिवत् सर्वाः, समाचक्रमिरे दिशः॥११४ ॥ अजितवामिनः सैन्ये, पत्तीनामसामपि । सङ्ख्यां कर्तुमलं कश्चिन्नोमीणामिव वारिधौ ॥११५॥ निषोदिनः सादिनच, रथिनः पत्तयोऽपि च । बभूवुः प्रक्रियामात्रं, भर्तुर्दोर्वीर्यशालिनः ॥ ११६ ॥ अद्वैतेऽपि स ऐश्वर्ये, जातु नोत्सेकमादधे । न चाऽवलेपमकरोदतुलेऽपि हि दोबले ॥ ११७ ॥ रूपे चाप्रतिरूपेऽपि, नेशः सुभगमान्यभूत । लाभेन विपुलेनापि, न भेजे चोन्मदिष्णुताम् ॥ ११८ ॥ अन्यैरपि मदस्थानैर्नाऽऽससाद मदं विभुः । तृणाय प्रत्युतामस्त, सर्व जानननित्यताम् ॥ ११९॥ ॥त्रिभिर्विशेषकम् ॥ एवं च पालयन राज्यं, कौमारात् प्रभृति प्रभुः। त्रिपञ्चाशत्पूर्वलक्षी, सुखमेवाऽत्यवाहयत् ॥ १२० ॥ विसृज्याऽन्येधुरास्थानी, रहास्थानमुपेयिवान् । ज्ञानत्रयधरः स्वामी, स्वयमेवमचिन्तयत् ॥ १२१॥ अद्यापि हि कियद् भुक्तप्रायभोगफलैरपि । स्वकार्यविमुखैः स्थेयमस्माभिर्गृहवासिभिः ॥१२२॥ | त्रातव्योऽयं मया देशो, रक्षणीयमिदं पुरम् । वासनीयास्त्वमी ग्रामाः, पालनीया इमे जनाः॥१२३॥ वर्द्धनीया हस्तिनोऽमी, पोषणीया इमे हयाः। भरणीया अमी भृत्यास्ताश्चामी वनीपंकाः॥१२४॥ पोष्या अमी सेवकाच, रक्ष्याचामी शरण्यगाः।सम्भाष्याः पण्डिताश्थामी, सत्कार्याः सुहृदस्त्वमी ॥ १२५ ॥ अनुग्राह्या मत्रिणोऽमी, उद्धार्या बन्धवोऽप्यमी । रञ्जनीयास्त्वमी दारा, लालनीयास्त्वमी सुताः ॥१२६॥ इति प्रतिक्षणमपि, परकार्यैः समाकुलः । क्षपयत्यखिलं जन्मी, मानुषं जन्म निष्फलम् ॥ १२७ ॥ १ रथानाम् । २ गजवाहाः। ३ अश्ववाराः । ४ अभिमानम् । ५ गर्वम् । ६ अनन्यसमाने । ७ सभाम् । ८ याचकाः ।। त्रिषष्टि. ३७ Jain Education Intern For Private & Personal use only Twww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy