________________
त्रिपष्टि
शलाका
पुरुषचरिते
॥२११॥
Jain Education Inter
इतश्चाजितनाथोऽपि, सनार्थः सकलर्द्धिभिः । सलीलं पालयामास, खापत्यमिव मेदिनीम् ॥ १०१ ॥ तस्यावतो वसुमतीमपि दण्डादिभिर्विना । ययुः प्रजा वर्त्मनैव, रेथ्या इव सुसारथेः ॥ १०२ ॥ धान्यानामेव निष्पेषः, पशूनामेव बन्धनम् । मणीनामेव वेधोऽपि, तूर्याणामेव ताडनम् ॥ १०३ ॥ स्वर्णानामेव सन्तापः, शस्त्राणामेव तेजनम् । शालीनामेवोत्खननं, स्त्रीभ्रुवामेव वक्रता ॥ १०४ ॥ शारीणामेव हननं, क्षेत्रोर्व्या एव दारणम् । पक्षिणामेव निक्षेपः, काष्ठपञ्जरमन्दिरे ॥ १०५ ॥ रुजामेव निग्रहश्चाऽब्नानामेव जडैस्थितिः । अगरोरेव दहनं, श्रीखण्डस्यैव घर्षणम् ॥ १०६ ॥ दधिष्वेव प्रमथनमिक्षुष्वेव निपीडनम् । अलिष्वेव मधुपती, गजेष्वेव मदोदयः ॥ १०७ ॥ प्रणयेष्वेव कलहोऽपवादेष्वेव भीरुता । गुणगणेष्वेव लोभः स्वदोषेष्वेव चाऽक्षमा ॥ १०८ ॥ प्रजामयूरीपर्जन्ये, प्रार्थनाकल्पपादपे । समभूद जितखामिनृपे शासति मेदिनीम् ॥ १०९ ॥ ॥ सप्तभिः कुलकम् ॥ भेजिरे भूभुजः पत्तिमानिनो मानिनोऽपि तम् । दासन्ति वन्यमणयः सर्वे चिन्तामणेः पुरः ॥ ११० ॥ न दण्डनीतिं प्रायुङ्क, भ्रूभङ्गमपि न व्यधात् । वशगा भूरभूत् तस्य, सुभगस्येव कामिनी ॥ १११ ॥ आचकर्ष श्रियो राज्ञां स स्वैस्तेजोभिरूर्जितैः । किरणैरुष्णकिरणो, वारीणि सरसामिव ॥ ११२ ॥ तस्य वेश्माङ्गणभ्रुवो, बभूवुः प्रतिवासरम् । नरेन्द्रोपायनेभानां, पङ्किला मदवारिभिः ॥ ११३ ॥ १ सहितः । २ अश्वाः । ३ अब्जपक्षे जले स्थितिः । ४ मद्यपानत्वम् । ५ आत्मानं पत्तिं मन्यमानाः । ६ मानयुक्ताः । ७ सूर्यपक्षे चन्द्राणाम् । ८ सूर्यः ।
For Private & Personal Use Only
द्वितीयं पर्व तृतीयः
सर्गः
अजित
सगर
चरितम् ।
अजितप्रभो
राज्यवैभवः ।
॥२११॥
www.jainelibrary.org