________________
तथापि प्रार्थ्यसे तात!, लघुतातोऽस्तु राज्यभृत् । विनयी हि लघुभ्राता, पुत्रादप्यतिरिच्यते ॥८६॥ सुमित्रोऽप्यभ्यधादेवं, स्वामिपादानहं न हि । त्यजामि राज्यमादातुं, कोऽल्पहेतोबहु त्यजेत् ॥८७॥ राज्यादप्यतिसाम्राज्याचक्रवर्तिपदादपि । देवत्वादपि विदुषां, गुरुसेवा गरीयसी ॥ ८८॥ अथोचेऽजितनाथस्तं, राज्यमादित्ससे न चेत् । तात! भावयतिर्भूत्वा, तथाप्यास्व सुखाय नः ॥ ८९॥ जितशत्रुरपि स्माऽऽह, बन्धो ! निर्बन्धकारिणः । सूनोर्मन्यस्व वचनं, भावतोऽपि यतिर्यतिः ॥९॥ साक्षादयं तीर्थकरोऽस्यैव तीर्थे तवेप्सितम् । सेत्स्यतीति प्रतीक्षस्थाऽत्युत्सुको वत्स! मास भूः ॥११॥ एकस्य धर्मचक्रित्वं, चक्रित्वमपरस्य च । सूनोः पश्यन् लप्स्यसे त्वं, सुखं सर्वसुखाधिकम् ॥ ९२॥ व्रतोत्सुकोऽपि तद्वाचं, सुमित्रः प्रत्यपद्यत । सतां ह्यलक्या गुर्वाज्ञा, मर्यादोदन्वतामिय ॥९३॥ जितशत्रुरथ प्रीत, उत्सवेन महीयसा । अजितस्वामिनो राज्याभिषेकमकरोन स्वयम् ॥ ९४॥ मुमुदे मेदिनी सर्वा, तस्य राज्याभिषेकतः। विश्चत्राणक्षमे नेता का प्रीयते न हि? || ९५ ॥ यौवराज्ये च समरमजितखाम्यपि न्यधात् । द्वैतीयीकीमिष निजा, तेनूमतनुसौहृदः॥९६ ॥ श्रीमानजितनाथोऽपि, जितशत्रोस्तदैव हि । ऋया महत्या विधिवञ्चक्रे निष्क्रमणोत्सवम् ॥ ९७॥ ऋषभखामितीर्थस्थस्थविराणामथान्तिके । जितशत्रुः परिव्रज्या, शिश्रिये मुक्तिमातरम् ।। ९८॥ बहिरङ्गानिव जयनन्तरङ्गानरीस्ततः । अखण्डितं राज्यमिव, पालयामास स व्रतम् ॥ ९९ ॥ उत्पत्रकेवलज्ञानः, शैलेशीध्यानमास्थितः । क्षीणाष्टकर्मा स प्राप, क्रमेण परमं पदम् ॥१०॥ १ समुद्राणां मर्यादा इव । २ शरीरम् ।
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org