SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 1964 त्रिषष्टि शलाकापुरुषचरिते ॥२१॥ सः - - जितशत्रनरेन्द्रोऽथ, महेन्द्रश्चाजितप्रभुम् । नीरागमपि वीवाहकर्मणे स्वयमचतुः ॥७२॥ द्वितीयं पर्व उपरोधात् तयोः स्खं च, कर्म भोगफलं विदन् । तद्वाचमजितस्वामी, तथेति प्रत्यपद्यत ॥७३॥ तृतीयः श्रियो मृर्त्यन्तराणीव, शतशोऽथ स्वयंवराः । तेन राजा राजकन्या, महा पर्यणाययत् ।। ७४॥ देवकन्योपमा राजकन्यकाः सगरेण च । पुत्रोद्वाहोत्सवावृप्त्योदवाहयदिलापतिः ॥ ७५॥ अजितअजितोऽपीन्द्रियै रेमे, रामाभिरजितप्रभुः । भोग्यकर्म क्षपयितुं, यथाव्याधि हि मेषजम् ॥ ७६॥ सगरनानाविधाभिः क्रीडाभिः, क्रीडास्थानेष्बनेकशः । रामाभिः सगरोस्त, करेणुभिरिव द्विषः॥ ७७॥ चरितम् । ___ समं भ्रात्रा भवोद्विग्नो, जितशत्रुनृषोऽन्यदा । सम्पूर्णाष्टादशपूर्वलक्षौ पुत्रावदोऽवदत् ॥ ७८॥ बत्सौ! सर्वेऽपि नः पूर्वे, पूर्वलक्षाणि कान्यपि । थरित्रीं विधिवत् त्रात्वा, पुत्रेषु च निधाय ताम् ॥७९॥ता अजितजिननिर्वाणसाचने हेतुभूतमाददिरे व्रतम् । तदेव हि निजं कार्य, परकार्यमतः परम् ॥ ८॥ राज्याभिषेक आवामपि ग्रहीष्यावः, कुमारौ ! सम्प्रति व्रतम् । स्वकार्यस्य ह्ययं हेतुरेष वंशक्रमश्च नः॥१॥ तत्पितुर्दीततो राज-युवराजावावामिव युवामिह । भवतं चाऽनुजानीतमद्य प्रव्रजनाय नौ ।। ८२ ॥ अथोवाचाऽजितस्वामी, तात! युक्तमिदं हि वः। ममापि युज्यते विनः, कर्म भोगफलं न चैत ॥३॥ अन्यस्यापि व्रतादाने, न विनाय विवेकिनः । किं पुनस्तातमिश्राणामहं समयसाधिनाम् ॥८४॥ ॥२१०॥ पितुः पुमर्थ तुर्य यो, भक्त्याऽपि हि निषेधति । सुतव्याजाद् द्विषन्नेव, स हि तसोदपवत ॥ ८५॥ १ अजितस्वामिना सह । २ जितशत्रुः । ३ राजा । ४ न जितः। ५ रोगानुरूपम् । ६ मोक्षसाधने। सङ्केतितकाले| | आराधनाकारिणाम् । ८ पुनमिषात् । NAR Jain Education For Private & Personal Use Only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy