________________
हेमद्युती सार्धचतुर्धनुःशतसमुच्छ्यौ । श्रीवत्सलाञ्छितोरस्कौ, रुचिरोष्णीषशालिनौ ॥ ५८॥ अथाऽऽपतुर्यौवनं तौ, वपुर्लक्ष्मीविशेषकम् । शरदं स्वप्रभाधिक्यकरी सूर्य-विधू इव ॥ ५९॥
॥ त्रिभिर्विशेषकम् ॥ कुटिल-श्यामलैः केशैर्यमुनावीचिसोदरैः। तौ रेजाते ललाटेन, चाऽष्टमीचन्द्रबन्धुना ॥६॥ तयोः कपोलौ बभतुरादी काञ्चनाविव । नेत्रे च स्निग्ध-मधुरे, नीलोत्पलदलोपमे ॥ ६१॥ दृक्सरस्योरन्तराले, तयोः पालीव नासिका । शुशुभाते चोष्ठपुटे, युग्मबिम्बीफले इव ॥ ६२॥ तयोः श्रुती शुभावर्ते, रेजतुः शुक्तिके इव । रेखात्रयपवित्रश्च, कम्बुवत् कण्ठकन्दलः ॥ ६३॥ तयोश्च बाहुशिखरौ, कुम्भिकुम्भाविवोन्नतौ । अभातामायती पीनौ, भुजौ भुजगराजवत् ॥ ६४ ॥ तयोरुरःस्थलमपि, स्वर्णशैलशिलानिभम् । मनोवदतिगम्भीरा, नाभिश्च प्रत्यभासत ॥६५॥ कृशश्च कुलिशस्येव, मध्यदेशस्तयोरभूत् । महाकरिकराकारावूरू सरल-कोमलौ ॥ ६६ ॥ ऍणीजङ्घाप्रतिरूपे, जङ्घाकाण्डे पुनस्तयोः । ऋज्वॉलिदलौ पादौ, स्थलपद्मानुहारिणौ ॥ ६७ ॥ निसर्गेणापि तौ रम्यौ, यौवनेन विशेषतः । बभूवतुर्मधुनेवाऽऽरामौ रामाजनप्रियौ ॥ ६८॥ . सगरः सर्वमत्र्येभ्यः, सुरेभ्य इव वासवः । उदकृष्यत रूपेण, विक्रमादिगुणैरपि ॥ ६९॥ अजितेशः पुनः सर्वकल्पदेवेभ्य उच्चकैः । ग्रैवेयकनिवासिभ्योऽनुत्तरेभ्यश्च सर्वतः ॥७॥ आहारकशरीरादप्यत्यरिच्यत रूपतः। शैलेभ्य इव सर्वेभ्यो, मानतो मेरुपर्वतः॥७१ ॥ युग्मम् ॥ १ शुशुभाते। २ गजकुम्भौ। ३ वज्रस्येव । ४ मृगीजङ्घासहशे। ५ वसन्तेन ।
| अजितजिनसगरचक्रिणोयौवनं पाणिग्रहणं च
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org