SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥२०८॥ Jain Education Intern चलतोवश्वले 'चूले, चकासामासतुस्तयोः । कैलापौ नूतनोद्भिन्नाविव बालकलापिनोः ॥ १४ ॥ अङ्कादङ्कं कौतुकेन, निन्याते राजभिश्व तौ । पद्मात् पद्मान्तरं राजहंसाविव महोर्मिभिः ॥ १५ ॥ उत्सङ्गे हृदये दोष्णोः, स्कन्धदेशे शिरस्यपि । तौ समारोपयामास, रत्नाभरणवनृपः ॥ १६ ॥ मधुव्रत इवाम्भोजं, भूयो भूयः शिरस्तयोः । आजिघ्रन् प्रीतिविवशो, नाऽनृप्यत् पृथिवीपतिः ॥ १७ ॥ राज्ञस्तावङ्गुलीलग्रावुभयोरपि पार्श्वयोः । विचरन्तौ विरेजाते, मेरोरिव दिवाकरौ ॥ १८ ॥ सततं चिन्तयामास, परमानन्दसुन्दरम् । तावात्म-परमात्मानौ, योगीव जगतीपतिः ॥ १९ ॥ तौ ददर्श मुहुर्वेश्मोद्भूतौ कल्पद्रुमाविव । मुहुश्च भाषयामास, राजा राजशुकाविव ॥ २० ॥ सहाऽऽनन्देन भूभर्तुः, सहेक्ष्वाकुकुलश्रिया । क्रमेण प्रतिपेदाते, तौ वृद्धिमधिकाधिकाम् ॥ २१ ॥ तत्राशेषाः कला न्याय, शब्दशास्त्रादि चापरम् । स्वयं जज्ञेऽजितखामी, त्रिज्ञाना हि खतो जिन्नाः ॥ १२ ॥ राज्ञा निर्दिष्टः सुदिने, महोत्सवपुरःसरम् । उपोपाध्यायमध्येतुमारे मे सगरः पुनः ॥ २३ ॥ शब्दशास्त्रादिशास्त्राणि, दिनैः कतिपयैरपि । अधिवत् सगरः सिन्धुसलिलानीव सागरः ॥ २४ ॥ साहित्यशास्त्रसर्वस्वमुपाध्यायादयत्ततः । सौमित्रिंशददे ज्योतिर्दीयो दीपान्तरादिव ॥ २५ ॥ साहित्यवल्लीकुसुमैः, काव्यैः कर्णरसायनैः । स वीतरागस्तत्रनैः, स्वां वाचमकृतार्थयत् ।। २६ ।। सम्यक् प्रमाणशास्त्राणि स प्रज्ञाप्रतिभार्णवः । अग्रही दविलम्बेन, स्वयंन्यस्तनिधानवत् ॥ २७ ॥ स्याद्वादवादोपन्यासैरमोघैः प्रतिवादिनः । विजिग्ये सगरः शत्रून्, जितशत्रुरिवेषुभिः ॥ २८ ॥ १ शिखे । २ पिच्छौ । १३ नदीनां जलानीव ४ सगरः । For Private & Personal Use Only द्वितीयं पर्व तृतीयः सर्गः अजित सगर चरितम् । सगरचक्रिणो विद्याभ्यासः ॥२०८॥ www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy