________________
तृतीयः सर्गः
अजितजिनसगरचक्रिणोोल्यलीला
GREENASEENA
धात्रीभिः पञ्चभिः शक्रादिष्टाभिरजितप्रभुः । अपाल्यत नराधीशादिष्टाभिः सगरः पुनः॥१॥ खपाणिपङ्कजाङ्गुष्ठे, सुरसङ्क्रमितां सुधाम् । पिबति माजितस्वामी, न ह्यहन्तः स्तनन्धयाः ॥२॥ सगरस्तु यथाकालं, धात्रीस्तन्यमनिन्दितम् । अपिबत् सारणीनीरमिवाऽऽराममहीरुहः ॥३॥ वृद्धिं शाखे इव तरोर्दन्ताविव च दन्तिनः । दिने दिने प्रपेदाते, तौ कुमारौ नरेशितुः ॥४॥ क्रमेण युगपच्चापि, तावुत्सङ्गं महीपतेः । समारुरुहतुः पञ्चाननपोतौ गिरेरिव ॥५॥ नितान्तमुग्धैः पितरौ, सिष्मियाते मितैस्तयोः। विसिष्मियाते सौजस्कैः, पादचङ्क्रमणैः पुनः ॥६॥ धात्रीभिर्धार्यमाणावप्युत्सङ्गे तौ न तस्थतुः। न केसरिकिशोराणां, पञ्जरे जात्ववस्थितिः ॥७॥ खच्छन्दं विचरन्तौ तौ, रभसादनुधाविनीः। खेदयामासतुर्धात्रीर्वयो गौणं महात्मनाम् ॥८॥ क्रीडाशुक-मयूरादीनाददाते विहङ्गमान् । राज्ञः कुमारौ तौ वेगादतिवायुकुमारकौ ॥९॥ गते प्रस्खलयामासुर्धात्र्यो विविधचाटुभिः । स्वच्छन्दचारिणौ बालौ, तौ भद्रकलभाविव ।। १०॥ दिव्यघर्घरका रेजुईयोरपि कुमारयोः । झणज्झणितिकुर्वाणाः, पदाब्जेष्वलयो यथा ॥११॥ तयोः कण्ठे निबद्धाऽभात् , स्वर्णरत्नललन्तिका । हृदि झलझलयन्ती, नभसीव तडिल्लता ॥ १२ ॥ तयोश्च क्रीडतोः खैरं, चले काश्चनकुण्डले । दधतुर्वारिसङ्क्रान्तनूतनादित्यविभ्रमम् ॥१३॥ १सिंहकिशोरको । २ आनाभि लम्बमाना माला ।
Jan Education inter
For Private & Personal use only
www.jainelibrary.org.