SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२०७॥ *OSAA SOSIALISASSOS वैतालिकैरनुत्तालैश्चके जयजयारवः । उदारैस्तत्प्रतिरवैर्मण्डपोऽपि जगाविव ॥ ५७८ ॥ गर्भस्थितस्य माताऽस्य, नाऽक्षयूते जिता मया । इति सूनोरजित इत्यकान्निाम भूपतिः ॥५७९॥ महेन महता भ्रातुष्पुत्रस्यापि वपुत्रवत् । नरेश्वरः सगर इत्यकरोन्नाम पावनम् ॥ ५८०॥ उत्कृष्टलक्षणशतैरुपलक्ष्यमाणो, क्षोणीसमुद्धरणकर्मसहौ कुमारौ । राजा भुजाविव निजावपरौ प्रपश्यन् , पीयूषमग्न इव सौख्यमखण्डमाप ॥ ५८१ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि अजितखामितीर्थकर-सगरचक्रधरजन्मवर्णनो नाम द्वितीयः सर्गः॥ द्वितीयं पर्व द्वितीय सर्ग: अजितसगरचरितम् । ASHISESEOSESSISSEASESORA ॥२०७॥ Jain Education Intern For Private & Personal use only I www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy