________________
आदेशाद् भूपतेस्तस्य, तस्यां पुर्या तु जज्ञिरे । स्थाने स्थाने महामश्चा, विमानानीव नाकिनाम् ॥५६३॥ प्रत्यट्ट-गृहमासंश्च, तोरणा रत्नभाजनैः । स्थितैरायातदेवेभ्यो, ज्योतिष्कैरिव कौतुकात् ॥५६४ ॥ प्रतिरथ्यं रजःशान्त्यै, निषेकः कुङ्कुमाम्बुभिः । चक्रे विलेपनमिव, भुवो मङ्गलसूचकम् ॥ ५६५॥ पदे पदे नाटकानि, सङ्गीतानि पदे पदे । पदे पदे तूर्यनादाः, पौरैर्विदधिरे मुदा ॥ ५६६ ॥ अशुल्क-दण्डामभटप्रवेशामकरां च ताम् । महोत्सवमयीं राजा, दशाहं विदधे पुरीम् ॥ ५६७ ॥
शुभेऽहनि नरेन्द्रोऽथ, सुत-भ्रातृजयोस्तयोः । आदिशन्नामकरणोत्सवाय स्वनियोगिनः॥५६८॥ पटैर्धनानेकपुटैस्तदाऽतन्यत मण्डपः। भानोः करैरनाविष्टः, पार्थिवाज्ञाभयादिव ॥ ५६९ ॥ स्तम्मे स्तम्मे च कदलीस्तम्भास्तत्राऽशुभन् भृशम् । पुष्पकोशैर्वितन्वानाः, पद्मखण्डमिवाऽम्बरे ॥५७०॥ विचित्रैश्चक्रिरे तत्र, पुष्पैः पृष्पगृहाणि च । आश्रितानि श्रियाऽश्रान्तं, मधुकर्येव रक्तया ॥ ५७१ ॥ हंसरोमाश्चितैस्तूलपूर्णैर्दारुमयैरपि । स आसनैः सनाथोऽभून्मण्डपः खमिवोडुभिः॥५७२॥ मण्डपो नृपतेरेवं, सद्यश्चक्रेऽधिकारिभिः। विमानमिव शक्रस्य, विदशैराभियोगिकैः ॥५७३ ॥ ___ हर्षानराश्च नार्यश्च, मङ्गल्यद्रव्यपाणयः। तत्राऽऽयाता यथास्थानमुपावेश्यन्त वेत्रिभिः॥५७४॥ कौडमेनाङ्गरागेण, ताम्बूलैः कुसुमैरपि । सञ्चक्रिरे नियुक्तास्तान् , स्वबन्धूनिव गौरवात् ॥ ५७५ ॥ नेदुर्मङ्गलतूर्याणि, वर्याणि मधुरैः स्वरैः । उच्चरुमङ्गलगिरः, परितः कुलयोषिताम् ॥ ५७६ ॥ पवित्राः प्रादुरासंश्च, मत्रोद्वारा द्विजन्मनाम् । प्रारेभिरे च गन्धर्वैवर्द्धमानादिगीतयः ॥ ५७७ ॥ क्रियवस्तुमाझकरदण्डरहिताम् ।
जितशत्रुराजनिर्मितोऽजितजिन-सगरचक्रिणोनामकरणोत्सवः
SWEEEEEEEEE ER
Jain Education Inter
For Private & Personal use only
Alwww.jainelibrary.org