SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीय पर्व द्वितीयः सर्गः ॥२०६॥ अजितसगरचरितम् । पौरगन्धर्ववनितागीततालमनोरमम् । सङ्गीतकानि विदधर्विबुधानामिव स्त्रियः ॥५५०॥ ॥ चतुर्भिः कलापकम् ॥ कौसुम्भेनोत्तरीयेण, चारुनीरैङ्गिकाजुपः । सन्ध्याच्छन्नपूर्वाशामुखलक्ष्मीमलिम्लुचाः ॥ ५५१॥ कौङ्कमेनाङ्गरागेण, विशेषितवपुःश्रियः । विकखराम्भोजवनपरागेणेव निम्नंगाः॥ ५५२ ॥ ईर्यासमितिशालिन्य, इव न्यसुख-लोचनाः। खशीलेनेवामलेन, नेपथ्येन विराजिताः॥५५३॥.. पुष्प-दुर्वासनाथानि, पूर्णपात्राणि पाणिषु । बिभ्राणाश्चाऽऽययुस्तत्र, पौरेभ्यकुलयोषितः ॥ ५५४॥ ॥चतुर्भिः कलापकम् ॥ अक्षतैरिव मुक्ताभिः, पात्राण्यापूर्य चारुमिः । सामन्ताः केचिदाजग्मुर्मङ्गलाय महीपतेः॥५५५॥ रत्नाभरणसम्भारानपरे परमर्द्धयः। जितशत्रोरुपनिन्युः, शंतमन्योरिवाऽमराः॥ ५५६ ॥ महाणि दुकूलानि, केचिदानिन्यिरे पुनः । व्यूतानि कदलीसूत्रैर्षिसमूत्ररिवाऽथवा ॥५५७ ॥ केचिच्च दौकयामासुः, स्वर्णराशिं महीपतेः। जम्भकामरनिर्मुक्तवसुधारासहोदरम् ॥ ५५८॥ दिग्गजानां युवराजानिव शौडीर्यशालिनः । मसाननेकपानेकेऽनेकशः पर्यढोकयन् ॥ ५५९ ॥ बन्धूनिवोचैःश्रवसः, सूर्याश्वानामिवाऽनुजान् । आनिन्युवाजिनो वाजवरिष्ठानपरे नपाः ॥५६॥.. राज्ञो वेश्माङ्गणं जज्ञे, विशालमपि सङ्कटम् । नृपोपायनयानेस्तैहृदयं प्रमदैरिव ॥ ५६१॥ प्रतीयेषोपायनानि, तेषां च प्रीतये नृपः। किं हि न्यूनं तस्य यस्य, देवदेवः स्वयं सुतः॥५६२ ॥ . . अवगुण्ठनम् । २ नद्यः । ३ सहितानि । ४ इन्द्रस्य । ५ वेगोत्तमान् । प्रतिजग्राह । जितशत्रुराजविहितोऽजितजिन-सगरचक्रिजन्मोत्सवः ॥२०६॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy