________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीय पर्व द्वितीयः
सर्गः
॥२०६॥
अजितसगरचरितम् ।
पौरगन्धर्ववनितागीततालमनोरमम् । सङ्गीतकानि विदधर्विबुधानामिव स्त्रियः ॥५५०॥
॥ चतुर्भिः कलापकम् ॥ कौसुम्भेनोत्तरीयेण, चारुनीरैङ्गिकाजुपः । सन्ध्याच्छन्नपूर्वाशामुखलक्ष्मीमलिम्लुचाः ॥ ५५१॥ कौङ्कमेनाङ्गरागेण, विशेषितवपुःश्रियः । विकखराम्भोजवनपरागेणेव निम्नंगाः॥ ५५२ ॥ ईर्यासमितिशालिन्य, इव न्यसुख-लोचनाः। खशीलेनेवामलेन, नेपथ्येन विराजिताः॥५५३॥.. पुष्प-दुर्वासनाथानि, पूर्णपात्राणि पाणिषु । बिभ्राणाश्चाऽऽययुस्तत्र, पौरेभ्यकुलयोषितः ॥ ५५४॥
॥चतुर्भिः कलापकम् ॥ अक्षतैरिव मुक्ताभिः, पात्राण्यापूर्य चारुमिः । सामन्ताः केचिदाजग्मुर्मङ्गलाय महीपतेः॥५५५॥ रत्नाभरणसम्भारानपरे परमर्द्धयः। जितशत्रोरुपनिन्युः, शंतमन्योरिवाऽमराः॥ ५५६ ॥ महाणि दुकूलानि, केचिदानिन्यिरे पुनः । व्यूतानि कदलीसूत्रैर्षिसमूत्ररिवाऽथवा ॥५५७ ॥ केचिच्च दौकयामासुः, स्वर्णराशिं महीपतेः। जम्भकामरनिर्मुक्तवसुधारासहोदरम् ॥ ५५८॥ दिग्गजानां युवराजानिव शौडीर्यशालिनः । मसाननेकपानेकेऽनेकशः पर्यढोकयन् ॥ ५५९ ॥ बन्धूनिवोचैःश्रवसः, सूर्याश्वानामिवाऽनुजान् । आनिन्युवाजिनो वाजवरिष्ठानपरे नपाः ॥५६॥.. राज्ञो वेश्माङ्गणं जज्ञे, विशालमपि सङ्कटम् । नृपोपायनयानेस्तैहृदयं प्रमदैरिव ॥ ५६१॥ प्रतीयेषोपायनानि, तेषां च प्रीतये नृपः। किं हि न्यूनं तस्य यस्य, देवदेवः स्वयं सुतः॥५६२ ॥ . . अवगुण्ठनम् । २ नद्यः । ३ सहितानि । ४ इन्द्रस्य । ५ वेगोत्तमान् । प्रतिजग्राह ।
जितशत्रुराजविहितोऽजितजिन-सगरचक्रिजन्मोत्सवः
॥२०६॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org