________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः
सर्गः
॥२०३॥
अजितसगरचरितम् ।
कुम्भो भद्रासना-ऽऽदी, श्रीवत्स-खस्तिकावपि । नन्द्यावों वर्धमानो, मत्स्य इत्यष्टमङ्गलीम् ॥ ४६४ ॥ अत्यच्छै रजतमयैरखण्डैरथ तण्डुलैः। आरणा-ऽच्युतकल्पेन्द्र, आलिलेखाऽग्रतःप्रभोः॥४६५॥ युग्मम् ]] भक्तिनिघ्नो जानुदप्नं, कुसुमप्रकरं ततः। अमुश्चत् पञ्चवर्ण स, सन्ध्याभ्रकणिकोपमम् ॥ ४६६॥ उत्तोरणामिव दिवं, कुर्वाणो धूमवर्तिभिः । उर्दूपदहनो धूपमधूपायदथाऽच्युतः॥४६७॥ उत्क्षिप्यमाणे धूपे च, वाद्यमानाऽमरोत्तमैः । सङ्क्षिसेव महाघोषा, घण्टा तारस्वरा बभौ ॥ ४६८॥ हरिरुत्तारयामासाऽऽरात्रिकं स्वामिने स्वयम् । उच्छिखामण्डलं ज्योतिर्मण्डलश्रीविडम्बकम् ॥ ४६९ ॥ ततः पदानि सप्ताष्टान्यपक्रम्य प्रणम्य च । रोमाञ्चितोऽच्युतपतिः, स्तोतुमेवं प्रचक्रमे ॥ ४७० ॥
जात्यजाम्बूनदच्छेदच्छविच्छन्ननभस्तल! प्रभो! तवाधौतशुचिः, कायः कमिव नाऽऽक्षिपेत॥४७१॥ मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाऽङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ॥ ४७२ ॥ . दिव्यामृतरसास्वादपोषप्रतिहता इव । समाविशन्ति ते नाथ !, नाऽङ्गे रोगोरगव्रजाः॥ ४७३ ॥ त्वय्यॊदर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथाऽपि वपुषः कुतः १ ॥ ४७४ ॥ न केवलं रागमुक्तं, वीतराग! मनस्तव । वपुःस्थितं रक्तमपि, क्षीरधारासहोदरम् ॥ ४७५ ॥ जगद्विलक्षणं किं वा, तवाऽन्यद् वक्तुमीश्महे ? । यदविप्रेमबीभत्सं, शुभ्रं मांसमपि प्रभो! ॥ ४७६ ॥ जल-स्थलसमुद्भूताः, सन्त्यज्य सुमनःस्रजः । तव निःश्वाससौरभ्यमनुयान्ति मधुव्रताः ॥ ४७७॥
, अतिस्वच्छैः। २ जानुप्रमाणम् । * उद्धृतदहनो सङ्घ १॥ ३ सुवर्णम् । ४ आदर्शतलप्रतिविम्बितप्रतिमासदृशे । ५ दुग्धधारासदृशम् । ६ दुर्गन्धरहितम् । ७ कुसुममालाः ।
मेरुशिरसि अच्युतेन्द्र विहितमजितजिनपूजनम्
OSTOSKORO
॥२०॥
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org.