________________
नर्तकीवत् केऽप्यनृत्यन्नुच्चैस्ताललयानुगम् । ननृतुर्विकृतं केऽपि, हास्याय विटचेटवत् ॥ ४५०॥ गायनीवत् केऽप्यगायन् , प्रबन्धैः करणादिभिः । जगुर्गोपालवत् केचिदुच्छृङ्खलगलस्वरम् ॥ ४५१ ॥ द्वात्रिंशत्पात्रकं केपि, नाटकाभिनयं व्यधुः । केचिदप्युत्पतन्ति स्म, निपतन्ति स्म केचन ॥ ४५२ ॥ रलानि ववृषुः केपि, वपुः केऽपि काञ्चनम् । अवर्षन् भूषणान्येकेऽवर्षश्चूर्णानि केचन ॥ ४५३॥ ववृषुः केपि माल्यानि, पुष्पाणि च फलानि च । ववल्गुश्चतुरं केचित् , केचित् क्ष्वेडों च चक्रिरे॥४५४॥ हेषां विदधिरे केऽपि, चक्रिरे केऽपि हितम् । स्थघोषं व्यधुः केपि, नादास्त्रीन् केपि चक्रिरे ॥४५५॥ केपि चाचालयन् पार्ददर्दरैर्मन्दराचलम् । मेदिनी दलयामासुश्चपेटाभिश्च केचन ॥ ४५६ ॥ केचिदानन्दबहलं, मुहुः कोलाहलं व्यधुः । भ्रमन्तो मण्डलीभूय, जगुः केपि च रासकान् ॥ ४५७ ॥ कृत्रिमं जज्वलुः केपि, प्रणेदुः केपि कौतुकात् । अगजेंर्जितं केपि, विद्युत् केचिदद्युतन् ॥४५८॥ " एवं विचित्रमानन्दाच्चेष्टमानेषु नाकिषु । अच्युतेन्द्रो भगवतोऽभिषेकमकरोन्मुदा ॥४५९॥ शिरस्यञ्जलिमुत्तंससन्निभं विरचय्य सः। व्याजहार जय जयेत्युच्चैरव्याजभक्तिभाक् ॥ ४६०॥ वस्त्रेण देवदूष्येण, ममार्ज स्वामिनस्तनुम् । दक्षसंवाहक इव, सुखस्पर्शेन पाणिना ॥ ४६१ ॥ आनन्दं नाटयन्नुच्चै व्यं नट इवाऽच्युतः । पुरतस्त्रिजगद्भर्तुरभ्यनैषीत् सहामरैः ॥ ४६२॥ मोशीर्षचन्दनरसैः, स्वामिनोऽथ विलेपनम् । दिव्यभौमैश्च कुसुमैरची च विदधेऽच्युतः।। ४६३॥
१ हास्यकारकनटवत् । २ गायकीवत् । ३ सिंहनादम्। ४ अश्वनादम्। ५ हस्तिनादम् । ६ पादधातैः। करतलघातः। शिरोभूषणसदृशम् । ९ अङ्गसंवाहनकर्मणि चतुरः सेवक इव ।
Jain Education Intern
For Private & Personal use only
www.jainelibrary.org