SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ S ARALA उदक्श्रेणेस्त्वमी भूतानन्दो हरिशिखस्तथा । वेणुदारी तथा चाऽग्निमाणवश्व प्रभञ्जनः॥३९३॥ महाघोषो जलप्रभो, वशिष्ठोऽमितवाहनः । सर्वेऽप्यासनकम्पेनाऽर्हजन्माऽवधिनाबुधन ॥३९४॥ ततश्च धरणादीनां, भद्रसेनैश्चमधवैः । भूतानन्दादीनां दक्षाभिधैर्घण्टास्त्रिराहताः ॥ ३९५॥ तत्र मेघखरा क्रौञ्च-हंस-म खरास्तथा । नन्दिखरा नन्दिघोषा, सुखरा मधुरवरा ॥३९६ ॥ मघोषा चेति घण्टा, नेदुस्तेषां यथाक्रमम् । नागादिकानां भवनपतीनां पक्षयोर्द्वयोः॥ ३९७ ॥ द्वयोरपि ततः श्रेण्योः, सर्वे नागादयः क्षणात् । खं स्वमिन्द्रं समाजग्मुः, खस्थानमिव वाजिनः॥३९८॥ तेषामप्याज्ञया खे खे, त्रिदशा आभियोगिकाः । रत्न-स्वर्णविचित्राणि, विमानानि तदैव हि ॥ ३९९ ॥ योजनानां पश्चविंशिसहस्रान विस्तृतानि च । सार्धद्वियोजनशतेन्द्रध्वजानि विचक्रिरे ॥ ४०॥ प्रत्येकं महिषीभिस्ते, पद्भिः सामानिकैस्तथा । षट्सहस्रैश्च तेभ्यश्चाऽङ्गरक्षैस्तु चतुर्गुणैः ॥ ४०१॥ अन्यैश्चमर-बलिवत , त्रायस्त्रिंशादिभिर्वृताः । विमानानि समारुह्य, मेरी खाम्यन्तिके ययुः ॥४०२॥ पिशाचानां च भूतानां,यक्षाणां रक्षसामपि। किन्नर-किम्पुरुषा-हि-गन्धर्वाणामधीश्वराः॥४०३ कालः सुरूपोऽथ पूर्णभद्रो भीमश्च किन्नरः। सत्पुरुषश्चाऽतिकायो, नाम्नागीतरतिस्तथा ॥४०४॥ दक्षिणश्रेणिगा एते, घुत्तरश्रेणिगास्त्वमी। महाकालोप्रतिरूपो, माणिभद्राभिधोऽपि च ॥४०५॥ महाभीमः किम्पुरुषो, महापुरुष एव च । महाकायो गीतयशा, द्वयेऽप्यासनकम्पतः ॥४०६॥ ज्ञात्वाऽर्हजन्म ते खैः खैः, सन्यनाथैर्निजां निजाम् । म स्वरांमञ्जुघोषां, घण्टामास्फालयन् क्रमात् ४०७| [पञ्चभिः कुलकम् ] * सेनानाथै सद्ध ।। Jan Education Intern For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy