________________
त्रिषष्टिशलाका
पुरुषचरिते
द्वितीयं पर्व द्वितीयः सर्ग: अजितनाथ
॥१९९॥
चरितम् ।
समापतन्तो युगपत् , सम्मर्दैन दिवौकसः । अन्योऽन्यमास्फलन्ति स्म, तरङ्गा इव वारिधः ॥ ३४९ ॥ गगने शक्रयानेन, गच्छतः खामिनः पुरः । पुष्पप्रकरतां भेजुर्ग्रह-नक्षत्र-तारकाः॥ ३५०॥ पुरुहूतो मुहूर्तान्तर्मेरुमूर्ध्नि ययौ शिलाम् । अतिपाण्डुकम्बलाख्यां, चूलादक्षिणतः स्थिताम् ।।३५१॥ रत्नसिंहासनोत्सङ्गे, खोत्सङ्गस्थापितप्रभुः। तत्र चोपाविशत् पूर्वाभिमुखः पूर्वदिक्पतिः ॥ ३५२ ॥
तदैवैशानकल्पेन्द्रोऽप्युद्भतासनकम्पतः । अज्ञासीदवधिज्ञानाच्छ्रीमत्सर्वज्ञजन्म तत् ॥ ३५३ ॥ शक्रवत् सोऽपि सन्त्यज्य, रत्नसिंहासनादिकम् । दत्त्वा पदानि सप्ताऽष्टान्यनमज्जगदीश्वरम् ॥ ३५४ ॥ तस्याऽऽज्ञया च सेनानीर्नाम्नाऽलघुपराक्रमः । घण्टामास्फालयामास, महाघोषां महास्वनाम् ॥३५५॥ विमानलक्षास्तन्नादोऽष्टाविंशतिमपूरि सः । उद्वेलजलधिध्वानस्तटाचलदरीरिव ॥ ३५६ ॥ देवास्तेषां विमानानां, तन्निनादेन चाऽबुधन् । प्रभातशङ्खध्वनिना, प्रसुप्ता इव भूभुजः ॥ ३५७ ॥ शान्ते तस्मिन् महाघोषाघण्टाघोषे चम्पतिः। पर्जन्यधीरध्वनितः, स एवं घोषणां व्यधात् ॥३५८ ॥ जम्बूद्वीपस्य भरते, विनीतायां पुरि प्रभुः। विजया-जितशत्वोस्तु, द्वितीयोऽजनि तीर्थकृत् ॥३५९॥ तस्य जन्माभिषेकाय, मेरौ यास्यति वः प्रभुः। तत्समं स्वामिना गन्तुं, त्वरचं हे दिवौकसः!॥३६०॥ इत्युच्चकै?षणया, सर्वे देवास्तदैव हि । मत्राकृष्टा इवाऽऽजग्मुरैशानपतिसन्निधौ ॥ ३६१॥ शूलपाणिरथेशान, उत्तरार्धदिवस्पतिः । रत्नभूषणभृद् रत्नसानुमानिव जङ्गमः ॥ ३६२ ॥ श्वेताम्बरधरः स्रग्वी, महावृषभवाहनः । सामानिकादिभिर्देवैः, कोटिशः परिवारितः ॥ ३६३ ॥ १ शक्रवाहनेन । २ इन्द्रः। ३ गिरिगुहा इव । ४ रत्नगिरिरिव ।
ईशानेन्द्रागमनम् ।
॥१९९॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org