________________
Jain Education Intern
नमस्ते कुक्षिणा रत्नधारिके ! विश्वपावनि ! | जगन्मातः ! सदालोकजगद्दीपप्रदायिनि ! ॥ ३३४ ॥ मातस्त्वमेका धन्याऽसि, द्वितीयस्तीर्थकृद् यया । विश्वोपकारी सुषुवे, पृथिव्या कल्पवृक्षवत् ॥ ३३५ ॥ अहं हि सौधर्मपतिः, स्वामिजन्म महोत्सवम् । कर्तुमत्राऽऽगमं मातर्न भेतव्यमतस्त्वया ॥ ३३६ ॥ इत्युदीर्य सहस्राक्षस्तदाऽपखापनीं ददौ । विकृत्य तीर्थकृद्रूपं, देव्याः पार्श्वे न्यधत्त च ॥ ३३७ ॥ ततः शक्रः क्षणाच्छक्रान्, विचक्रे चाऽऽत्मपञ्चमान्। एकधाऽनेकधा च स्युः, कामरूपा दिवौकसः ॥ ३३८ ॥ एकः सुरपतिस्तेषु, प्रोद्भिन्नपुलकाङ्कुरः । मनसेव शुचिर्भूत्वा, शरीरेणाऽपि भक्तितः ॥ ३३९ ॥ नमस्कृत्याऽनुजानीहीत्यभिधाय जिनेश्वरम् । गोशीर्षरसलिप्ताभ्यां कराब्जाभ्यामुपाददे || ३४० || [ युग्मम् ] द्वितीयः पृष्ठतः स्थित्वाऽऽतपत्रं स्वामिमूर्धनि । अधारयद् गिरिशिरः स्थितरीकेन्दुविभ्रमम् ॥ ३४९ ॥ विराञ्चतुरुभौ, पार्श्वतश्चामरे हरी । स्वामिदर्शनतः साक्षादात्तौ पुण्यचयाविव ॥ ३४२ ॥ एक उल्लालयन् वज्रं, प्रतीहार इवाऽग्रतः । ससर्प स्वामिनं पश्यन् किञ्चिद् वलितकन्धरः || ३४३ ॥ सामानिकाः पारिषद्याखायस्त्रिंशास्तथाऽपरे । परिवत्रुर्दिविषेदः, प्रभुं पद्ममिवाऽलयः || ३४४ ॥ भुवनस्वामिनं यत्नात्, पाणिभ्यां धारयन् हरिः । मेरुशैलं प्रत्यचालीजन्मोत्सवविधित्सया ।। ३४५ ॥ अनुवामि दधावेऽथ, पर्यस्यद्भिः परस्परम् | अहम्पूर्विकया देवैरनुगीतं मृगैरिव ॥ ३४६ ॥ स्वामिनं पश्यतां दूराद्, दृष्टिपातैर्दिवौकसाम् । फुल्लनीलोत्पलवनाकीर्णेन द्यौरजायत ।। ३४७ ॥ भूयो भूयो भगवन्तमुपेत्योपेत्य दूरतः । निरीक्षाञ्चक्रिरे देवाः, स्वधनं तर्द्धना इव ॥ ३४८ ॥
१ पूर्णिमा | २ देवाः । ३ भ्रमराः । ४ कृपणाः ।
For Private & Personal Use Only
सौधर्मेन्द्रेण पञ्चरूपेण
प्रभोर्मेरौ
नयनम् ॥
www.jainelibrary.org.