________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९८॥
नाथ
इत्थं महर्द्धिभिः शक्रः, सुरकोटीभिरावृतः । चतुरैश्चारणगणैः, स्तूयमानमहर्द्धिकः ॥ ३२०॥ 18 द्वितीयं पर्व नाट्यानीकेन गन्धर्वानीकेन च निरन्तरम् । प्रक्रान्तनाट्याभिनयसङ्गीतककुतूहलः॥ ३२१॥
द्वितीयः अनीकैः पञ्चभिश्चाऽग्रे, कृष्यमाणमहाध्वजः । पुरस्तूर्यनिनादेन, ब्रह्माण्डं स्फोटयन्भिव ॥ ३२२॥
सर्गः सौधर्मदेवलोकस्योदीचीने तिर्यगध्वनि । तेनाऽऽययौ विमानेनाऽवतितीर्घमहीतले ॥३२३॥
अजित
[चतुर्भिः कलापकम् ] आपूर्णो देवकोटीभिरखरोहन व्यराजत । बिमानः पालकः कल्पः, सौधर्म इव जङ्गमः॥ ३२४॥ | चरितम्। द्वीपाम्भोधीनसङ्ख्यातानलविष्ट क्षणादपि । तद् विमानवरं दिव्यं, वेगेनाऽतिमनोगति ॥ ३२५॥ । सौधर्ममिव भूमिष्ठ, देवक्रीडानिकेतनम् । नन्दीश्वरमहाद्वीपं, तद् विमानमथाऽऽसदत् ।। ३२६ ॥
सौधर्मेन्द्रातत्र दक्षिणपूर्वस्मिन् , शैले रतिकराभिधे । गत्वा पुरन्दरो वेगात् , तद् विमानं समेक्षिपत ॥ ३२७॥।
गमनम् । सविपन् सविपन्नेवं, विमानं क्रमशो हरिः। जम्बूद्वीपस्य भरते, विनीतामाययौ पुरीम् ॥ ३२८ ॥ तत्र तेन विमानेन, स्वामिनः सूतिकागृहम् । स त्रिः प्रदक्षिणीचक्रे, खामिवत् स्वामिभूम्यपि ॥ ३२९॥ तस्योदक्पूर्वककुभि, स विमानमतिष्ठिपत् । हरिभ्राद् यानमिव, सामन्तो राजवेश्मनि ।। ३३०॥
॥१९८॥ प्राविशत् सूतिकावेश्म, स्वामिनोऽथ पुरन्दरः । कुलीनकर्मकरवद्, भक्तितः सङ्घचत्तनुः॥ ३३१॥ तीर्थकृतीर्थकृन्मात्रोरप्यालोकितमात्रयोः । प्रणनाम सहस्राक्षो, धन्यमानी स्वचक्षुषाम् ॥ ३३२॥ तत्र प्रदक्षिणीकृत्य, स्वामिनं विजयां च सः। नमस्कृत्य च वन्दित्वा, चैवमूचे कृताञ्जलिः॥३३३॥ - सङ्क्षिप्तमकरोत् । २ कुलवान् किक्कर इव ।
Jain Education into
For Private & Personal use only
www.jainelibrary.org.