________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः सर्गः अजित
॥१९७॥
नाथ
चरितम् ।
आलिङ्गिपुष्करमुखादर्शदीपकमल्लिवत् । मध्यभागः समतलस्तस्य मांसृण्यभागभूत् ॥ २९०॥ सुस्पशैंः सुप्रभैः पञ्चवर्णैश्चित्रविचित्रितः । केकिपरिवाऽऽस्तीर्णो, भूमिभागो राज सः ॥ २९१ ॥ अभवन्मध्यतस्तस्यैकः प्रेक्षागृहमण्डपः। क्रीडावेश्म श्रियामन्तनगर्या राजवेश्मवत् ॥ २९२ ॥ मध्ये च तस्य विष्कम्भायामाभ्यामष्टयोजना । चतुर्योजनवाहल्या, बभूव मणिपीठिका ॥ २९३ ॥ तस्या उपर्येकमासीद्, रत्नसिंहासनोत्तमम् । महन्महत्यङ्गुलीये, माणिक्यमिव पावनम् ॥ २९४ ॥ . __ तस्योपरिष्टादुल्लोचो, राजतोऽराजतोज्ज्वलः । स्त्यांनीभूतशरज्योत्स्नाप्रसरभ्रमदायकः ॥ २९५॥ तन्मध्ये लम्बमानोऽभूदेको वज्रमयोऽङ्कशः। तत्र प्रलम्ब्यभूदेकं, मुक्तादामैककुम्भिकम् ॥ २९६ ॥ तस्याऽनुजन्मान इव, ककुप्सु चतसृष्वपि । अर्धकुम्भप्रमैमुक्ताफलैहारस्रजोऽभवन् । २९७॥ । मन्दमन्दोल्यमानास्ते, वातेन मृदुनाऽद्युतन् । शुनासीरश्रियो लीलादोलालक्ष्मीमलिम्लुचाः ॥ २९८ ॥ महतस्तस्य शाक्रस्य, रत्नसिंहासनस्य तु । पूर्वोदीच्यामुदीच्यां चाऽपरोदीच्यां तथा दिशि ॥ २९९ ॥ चतुरशीतिसहस्रसामानिकदिवौकसाम् । भद्रासनानि तावन्ति, रत्नरम्याणि जज्ञिरे ॥३०॥ तत्राऽष्टानामिन्द्राणीनां, प्राच्यामष्टाऽऽसनानि च । कमलाकेलिमाणिक्यवेदिकासनिभान्यभान् ॥३०१॥ दिशि दक्षिणपूर्वस्यां, तत्राऽभ्यन्तरपर्षदः । देवद्वादशसहरुया, अभवन्नासनानि तु ॥ ३०२॥ दक्षिणस्यां दिश्यभूवन् , मध्यायाः शक्रपर्षदः । चतुर्दशामरसहस्यासनानि निरन्तरम् ॥ ३०३ ॥ दिशि याम्यप्रतीच्यां च, बभूवुर्बाह्यपर्षदः । षोडशानां सहस्राणामासनानि दिवौकसाम् ॥ ३०४ ॥ १ मृदुताभाक् । २ मयूरपिच्छैः। ३ महत्यां मुद्रिकायाम् । ४ घनीभूतः ।
सौधर्मेन्द्रागमनम्।
AUGUSTUSSUUS
॥१९७॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org.