SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ द्वितीय पर्व द्वितीय त्रिषष्टिशलाकापुरुषचरिते ॥१९६॥ सर्गः अजितनाथचरितम् । शक्रस्तवेन वन्दित्वा, स्वामिनं पाकशासनः । वेलानिवृत्तोऽब्धिरिव, भेजे भूयः स्वभूमिकाम् ॥२६२॥ अथ तत् तीर्थजन्म, सर्वान् ज्ञापयितुं सुरान् । तदुत्सवाय चाऽऽह्वातुं, गृहस्थः खजनानिव ॥ २६३॥ सद्यो रोमाञ्चितवपुर्वपुष्मानिव सम्मदः । आदिदेश शुनासीरः, सेनान्यं नैगमेषिणम् ॥२६४॥ [युग्मम्] सादरं शिरसाऽऽदाय, पाकशासनशासनम् । सेनानीरपचक्राम, पीत्वाऽम्भः पिपासितः ॥ २६५ ॥ सुधर्मापरिषद्गव्याः, कण्ठघण्टामिवोद्भटाम् । सोऽताडयत् सुघोषां विर्घण्टां योजनमण्डलाम् ॥२६६॥ तस्याश्च ताड्यमानाया, विश्वकर्णपथातिथिः । समुत्तस्थौ महान् नादो, मध्यमानाम्बुधेरिव ॥ २६७ ॥ एकोनद्वात्रिंशल्लक्षा, घण्टा अन्या अपि स्फुटम् । प्रणेदुरथ तन्नादाद्, गोनादादिव तेर्णकाः ॥ २६८॥ तासां शब्देन घण्टानां, जृम्भमाणेन भूयसा । सौधर्मकल्पः सर्वोऽपि, शब्दाद्वैतमयोऽभवत् ॥२६९॥ नित्यप्रमादिनस्तेषु, विमानेषु दिवौकसः । नादेन तेनाऽबुध्यन्त, सिंहा इव गुहाशयाः ॥ २७० ॥ आज्ञया धुसदांराज्ञो, मन्ये केनापि नाकिना। घोषणानाट्यनान्दीयं, सुघोषा वादिताऽधुना ॥२७१।। श्रोतव्या घोषणाऽवश्यं, वासवाज्ञाप्रकाशिनी । इत्याशयाद् दत्तकर्णमवातिष्ठन्त नाकिनः॥२७२॥ [युग्मम् ] शान्ते सुघोषानि?षे, कण्ठनादेन भूयसा । पुरन्दरस्य सेनानीश्चकाराऽऽघोषणामिति ॥ २७३ ॥ भो भोः! शृण्वन्तु गीर्वाणाः!, सौधर्मस्वर्गवासिनः। समादिशति वः सर्वानसौ दिविषदांपतिः ॥२७४॥ जम्बूद्वीपस्य भरतेऽयोध्यायां पुरि भूपतेः। जितशत्रोः सधर्मिण्यां, विजयायां जगद्गुरुः॥२७५॥ भाग्योदयेन विश्वस्य, विश्वानुग्रहकारकः। द्वितीयस्तीर्थनाथोऽद्य, प्रभुः समुदपद्यत ॥ २७६ ॥ । सुधर्माख्यसभागव्याः । २ वत्साः। ३ हे देवाः !। *ATSASTUSOHO सौधर्मेन्द्रागमनम्। ॥१९६॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy