________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९५॥
द्वितीयं पर्व द्वितीयः । सर्गः
अजितनाथचरितम् ।
विचित्ररत्नालङ्कारांस्तास्ताभ्यां पर्यधापयन् । चिरात् स्वशक्तेस्तादृश्या, मन्यमानाः कृतार्थताम् ॥ २३४ ॥ जिनेन्द्र-विजयादेव्यौ, देव्योऽथाऽऽदाय पूर्ववत् । मनोहारिणि ता जग्मुरुदीच्ये कदलीगृहे ॥ २३५॥ तत्राऽऽसयंश्चतुःशालमध्यसिंहासने च ताः । तौ गृह्णन्तौ नगासीनसिंहीतत्सुतयोः श्रियम् ॥ २३६॥ क्षणादानाययामासुस्त्रिदशैराभियोगिकैः । गोशीर्षचन्दनैधांसि, ताः क्षुद्रहिमवद्गिरेः ॥ २३७ ॥ पावकं पातयामासुर्मथित्वाऽरणिदारुणी । जायते घृष्यमाणाद्धि, देहनश्चन्दनादपि ॥ २३८ ॥ समिधीकृत्य गोशीर्षचन्दनानि समन्ततः । एधयामासुरग्निं तं, देव्यस्ता आहिताग्निवत् ॥ २३९ ॥ ततस्तेनाऽग्निहोमेन, भूतिकर्म विधाय ताः । रक्षाग्रन्थि जिनेन्द्रस्य, बबन्धुभक्तिवन्धुराः ॥ २४० ॥ पर्वतायुर्भवेत्युच्चैर्वदन्त्यो जिनकर्णयोः । मिथ आस्फालयामासू , रत्नपाषाणगोलकौ ॥ २४१॥ तीर्थङ्करं करतलेनाऽऽदाय विजयां भुजे । ताः सूतिकागृहे निन्युः, शय्यायां चाऽध्यरोपयन् ॥२४२॥ ततश्च स्वामिनः खामिजनन्याश्चोज्वलान् गुणान् । गायन्त्यो मञ्जु तास्तस्थुरनत्यासन्नदूरतः॥२४३ ॥ __ तदानीमेव सौधर्मे, कल्पेऽल्पेतरवैभवः । आवृतो देवकोटीभिरप्सरोभिश्च कोटिशः ॥ २४४ ॥ कोटिशश्चारणवरैः, स्तूयमानपराक्रमः । गन्धर्ववर्गेणाऽखर्व, गीयमानगुणोच्चयः ॥ २४५॥ पार्श्वतो वारनारीभिर्वीज्यमानश्च चामरैः । मूर्ध्नि श्वेतातपत्रेण, राजमानोऽतिहारिणा ॥ २४६ ॥ दत्तास्थानः सुधर्मायामास्थान्यां प्रामुखः सुखम् । शक्रो यावनिषण्णोऽस्थाचकम्पे तावदासनम् ॥२४॥
[चतुर्भिः कलापकम् ] १ पर्वतोपविष्टसिंहीतरपुत्रयोः। २ अग्निः। ३ प्रभूतवैभवः। ४ सभायाम् ।
| दिकुमारिका
कृतो जिन| जन्मोत्सवः।
॥१९५॥
Jain Education
For Private & Personal use only
www.jainelibrary.org