SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीय पर्व द्वितीयः सगः अजितनाथ ॥१९३॥ चरितम्। ततो महाविमानैः स्वैर्योतीषीवाऽमराचलम् । तास्त्रिः प्रदक्षिणीचक्रुस्तीर्थकृत्सूतिकागृहम् ॥ १७५॥ चतुरङ्गुलमात्रेणाऽसंस्पृशन्त्यो महीतलम् । अस्थापयन् विमानानि, पूर्वोदीच्यां ततश्च ताः ॥ १७६ ॥ प्रविश्य सूतिकागारं, जिनेन्द्रं जिनमातरम् । त्रिस्ताः प्रदक्षिणीकृत्य, बद्धाञ्जल्येवमूचिरे ॥ १७७ ॥ नमस्तुभ्यं जगन्मातः!, कुक्षिणा रत्नधारिणि । सर्वनारीसारभूते!, जगद्दीपप्रदायिनि! ॥ १७८ ॥ त्वं धन्याऽसि पवित्रासि, त्वं चाऽसि जगदुत्तमा । मनुष्यलोके चैतस्मिन् , जन्मेदं सफलं तव ॥१७९॥ यत् त्वं पुरुषरत्नस्य, कारुण्यक्षीरनीरधेः। त्रैलोक्यवन्दनीयस्य, स्वामिनो धर्मचक्रिणः ॥ १८०॥ जगद्गरोजगद्वन्धोर्विश्वानुग्रहकारिणः । द्वितीयस्याऽवसर्पिण्यां, जिनेन्द्रस्य जनन्यसि ॥ १८१॥ मातर्वयमधोलोकवास्तव्या दिक्कुमारिकाः। कर्तुं तीर्थकृतो जन्ममहिमानमिहाऽऽगताः ॥१८२॥ तद् युष्माभिर्न भेतव्यमित्युदीर्य प्रणम्य च । पूर्वोत्तरस्यां ककुभि, तत्र ता व्यपचक्रमुः॥१८३॥ वैक्रियेण समुद्घातेनाऽथ ताः शक्तिसम्पदा । वातं संवर्तकं नाम, क्षणेनाऽपि विचक्रिरे ॥ १८४ ॥ शिवेन मृदुशीतेन, तेन तिर्यक्प्रवायिना । सर्वतकुसुमाभोगगन्धसर्वस्ववाहिना ॥ १८५॥ मरुता सूतिकागारं, परितो योजनावधि । अपनीय तृणाधुच्चैश्चोक्षीचक्रुः क्षमातलम् ॥ १८६ ॥ भगवद्भगवन्मात्रोरदेवीयसि तास्ततः । मङ्गल्यगीतं गायन्त्यो, हर्षवत्योऽवतस्थिरे ॥ १८७॥ ___ अथो रुचकसंस्था, नन्दनोद्यानकूटगाः। दिव्यालङ्कारधारिण्य, इत्यष्टौ दिक्कुमारिकाः ॥१८८॥ मेघङ्करा मेघवती, सुमेघा मेघमालिनी। सुवत्सा वत्समित्रा च, वारिषेणा बलाहका॥१८९॥ १ मेरुम् । २ अनतिदूरे। दिक्कुमारिकाकृतो जिनजन्मोत्सवः। ॥१९३॥ Jain Education Intern For Private&Personal use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy