SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीय पर्व द्वितीयः सर्गः ॥१९२॥ अजितनाथचरितम् । तत्कालमवधिज्ञानाद् , युगपद् दिकुमारिकाः । विविदुर्विजयादेव्या, तीर्थकृञ्जन्म पावनम् ॥ १४६॥ एवं च चिन्तयामासुर्जम्बूद्वीप इहैव हि । याम्यभारतवर्षार्धमध्यखण्डस्य मध्यतः॥१४७॥ विनीतायां महापुर्यामिक्ष्वाकुकुलजन्मनः । विजयायां धर्मपन्यां, जितशत्रुमहीपतेः॥१४८॥ एतस्यामवसर्पिण्यां, भगवानेष तीर्थकृत् । ज्ञानत्रयधरः श्रीमान् , द्वितीय उदपद्यत ॥१४९॥ विमृश्यैवं समुत्थायाऽऽसनेभ्यस्ताः ससम्मदाः । ददुः पदानि सप्ताऽष्टान्युन्मुखं तीर्थकृद्दिशः ॥ १५०॥ पुरस्कृत्येव मनसा, नमस्कृत्य जिनेश्वरम् । शक्रस्तवेन ताः सर्वा, अवन्दन्तोरुभक्तयः॥१५१॥ वलित्वा पुनरध्यास्य, रत्नसिंहासनानि ताः । इत्यादिशन्निजनिजानमरानाभियोगिकान ॥१५२॥ हहो! गन्तव्यमस्माभिर्भरतार्धेऽद्य दक्षिणे । समुत्पन्नद्वितीयार्हत्सूतिकाकर्महेतवे ॥ १५३॥ ततो वितंतगर्भाणि, नानामणिमयानि च । विकुरुध्वं विमानानि, महामानानि नः कृते ॥ १५४ ॥ दन्तुराणि ततः कुम्भैः, शातकौम्भैः सहस्रशः । वैमानिकविमानानामुत्पत्राणीव केतुभिः ॥ १५५॥ रुचिराणि मणिस्तम्भैः, शालभञ्जीविराजितैः । ताण्डवश्रमविश्रान्तनर्तकीनिचयैरिव ॥ १५६॥ स्तम्बरमानुकारीणि, घण्टानिर्घोषडम्बरैः । प्रक्वणत्किङ्किणीजालैर्वाचालानि निरन्तरम् ॥१५७ ॥ रम्याणि वज्रवेदीभिः, श्रियामिव महासनैः । रुक्सहस्रैः सहस्रांशुबिम्बानीव प्रसारिभिः ॥ १५८ ॥ ईहामृगै रत्नमयैपभैस्तुरगैनरैः । रुरुभिर्मकरैर्हसैः, शरभैश्चमरैर्गजैः ॥ १५९ ॥ किन्नरैर्वनलताभिस्तथा पद्मलतोच्चयः । अङ्कितान्यभितो भित्तिवलभीस्तम्भमूर्धसु ॥ १६० ॥ * °देव्यास्ती खंता ॥ । विस्तृतमध्यभागानि । २ हस्तिसदृशानि । ३ वृषभैः । ४ मृगैः । ५ अष्टापदैः । SSSSSSSSSS दिकुमारिका कृतो जिन| जन्मोत्सवः। ॥१९२॥ Jan Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy