________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९॥
द्वितीयं पर्व द्वितीय सर्गः अजितनाथचरितम् ।
ते धौतश्वेतवसनावृताः स्नानामलत्विषः । पार्वणोडुपतिज्योत्स्नाच्छादितास्तारका इव ॥ ८७॥ दूर्वाङ्करैः शिरोन्यस्तैरवतंसधरा इव । सपुष्पकेशा नद्योधाः, सहसेन्दीवरा इव ॥ ८८ ॥ गोरोचनाचूर्णकृतैस्तिलकैरलिकस्थितैः । अविम्लानज्ञानदीपशिखाभिरिव शोभिताः ॥ ८९ ॥ अनग्रंखल्परुचिरालङ्काराङ्कितविग्रहाः । सुगन्धिस्तोककुसुमा, इव चैत्रमुखद्रुमाः ॥ ९ ॥ नैमित्तिकाः पुरो राज्ञो, विज्ञप्ता वेत्रधारिणा । साक्षादिव ज्ञानशास्त्ररहस्यानि समाययुः ॥ ९१॥ ते मत्रानार्यवेदोक्तान् , विश्वकल्याणकारकान् । प्रत्येकं युगपदपि, पेठुरग्रे महीपतेः ॥ ९२ ॥ क्षेमङ्करं क्षितिपतेर्मूर्ध्नि दुर्वाक्षतादिकम् । प्रचिक्षिपुस्ते कुसुमान्युद्यानपवना इव ॥ ९३ ॥ भद्रासनेषु रम्येषु, द्वाःस्थसन्दर्शितेषु ते । अथाऽऽसाञ्चक्रिरे हंसाः, पमिनीच्छदनेष्विव ॥ ९४ ॥
जायां वधूं च तदनु, राजा यवनिकान्तरे । आसयामास शशंभृल्लेखामिव धनान्तरे ॥ ९५॥ साक्षात् स्वमफलमिवाऽञ्जलौ पुष्पफले दधत् । जायावध्वोर्महास्वमांस्तेषामकथयन्नृपः॥९६॥ ___ जनान्तिकेन तत्रैव, पर्यालोच्य परस्परम् । स्वमशास्त्रानुसारात् ते, स्वमार्थ व्याचचक्षिरे ॥ ९७॥ देव! द्वासप्ततिः स्वभाः, स्वमशास्त्रे प्रकीर्तिताः। तेषु च त्रिंशदुत्कृष्टा, ज्योतिष्केषु ग्रहा इव ॥ ९८॥ स्वमानां त्रिंशतस्तेषां, मध्यादेते चतुर्दश । उदीयन्ते महास्वमाः, स्वमशास्त्रविशारदैः॥ ९९॥ एतान् गर्भस्थिते तीर्थकरे चक्रधरेऽपि च । तन्माता क्रमशो रात्रितुर्ययामे निरीक्षते ॥१०॥ मध्यादमीषां स्वमानां, सप्त मातेक्षते हरेः । चतुरः सीरिणो माता, मातैकं मण्डलेशितुः ॥१०१॥
पूर्णिमाचन्द्रः । २हंस-कमलसहिताः। ३ ललाटस्थितैः। ४ कमलिनीदलेषु । ५ चन्द्र लेखामिव । ६ एकान्ते । . वासुदेवस्य । ८ बलदेवस्य ।
पाठकाः।
| ॥१९॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org