________________
चतुर्थ पर्व
त्रिषष्टिशलाकापुरुषचरिते
महाकाव्ये
सगे श्रीमघवचक्रवर्तिचरितम्।
॥४३३॥
मघवा चक्रवर्तीति कूटे ऋषभनामनि । आदाय काकिणीरत्नं लिलेख निजनाम सः॥ ३८॥ ततो निवृत्तो मघवा गङ्गायाः पूर्वनिष्कुटम् । सेनान्या साधयामास गङ्गादेवीं स्वयं पुनः॥ ३९॥ वैताढ्यपर्वतश्रेणिद्वयविद्याधरानपि । स तृतीयश्चक्रधरः साधयामास लीलया ॥४०॥ खण्डप्रपाताद् द्वारस्थं नाट्यमालमथापरम् । यथाविध्यात्मसाचके चक्रभृद् विधिकोविदः॥४१॥ खण्डप्रपातया सेनान्युद्घाटितकपाटया । वैताढ्यान्निरगाच्चक्री पोतोऽर्णवजलादिव ॥ ४२ ॥ नवापि निधयस्तत्र गङ्गामुखनिवासिनः । बभूवुर्वशगास्तस्य नैसर्पप्रमुखाः सुखम् ॥४३॥ सेनान्या साधयामास गाङ्गं पश्चिमनिष्कुटम् । इत्थं स च वशीचक्रे षट्खण्डमपि भारतम् ॥४४॥ संपूर्णचक्रिसामय्या भ्राजिष्णुर्मघवा ततः। श्रावस्तीनगरीमागान्मघवेवामरावतीम् ॥ ४५ ॥ तत्र देवैनुदेवैश्च मघोनोऽनूनसंपदः । चक्रवर्तित्वाभिषेको विधीयत यथाविधि ॥ ४६॥ अभिषिक्तोऽपि चक्रित्वे सेवमानोऽपि सन्ततम् । द्वात्रिंशता मुकुटिनां सहस्रैर्मेदिनीभुजाम् ॥ ४७॥ श्रीयमाणः पोडशभिः सहनै सदामपि । निधिभिनवभिरपि परिपूर्णेप्सितोऽपि हि ॥४८॥ चतुःषष्ट्या सहस्रश्च शुद्धान्तहरिणीशास् । नेयनेन्दीवरस्रग्भिरय॑मानोऽप्यनारतम् ॥ ४९॥ अन्येष्वपि प्रमादस्य स्थानेषु सुलभेषु सः । पित्र्ये श्रावकधर्मे तु न जात्वासीत् प्रमद्वरः ॥५०॥ नानाविधानि चैत्यानि विमानानीव नाकिनाम् । जिनविम्बसनाथानि स्वर्णरत्नैर्व्यधत्त सः॥५१॥
* °स गङ्गायाः पूर्वनिमु.॥ १ मुकुटधारिणां राज्ञाम् । २ आश्रीयमाणः। ३ पूर्यमाणे । ४ अन्तःपुरस्त्रीणाम् । ५ नयनान्येव कमलानि तेषां मालाभिः। ६ सदा। -पितुरागते परम्परयेत्यर्थः ।
॥४३३॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org.