________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व पञ्चमः सर्गः
श्रीधर्मनाथजिनचरितम् ।
॥४३१॥
ज्ञात्वा तु मोक्षसमयं खामी संमेतमेत्य च । समं मुनिशतेनाष्टयुतेनानशनं व्यधात् ॥ ३५९ ॥ मासान्ते ज्येष्ठविशदपञ्चम्यां पुष्यगे विधौ । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥ ३६०॥ श्रीधर्मखामिनस्तेषां श्रमणानां च तत्क्षणम् । चक्रुर्निर्वाणमहिमोत्सवं शक्रादयः सुराः॥३६१ ॥ अनन्तस्वामिनिर्वाणाद् धर्मनाथस्य निर्वृतिः। अजायत व्यतिक्रान्ते सागराणां चतुष्टये ॥ ३६२ ॥ कौमारेऽब्दलक्षे सार्धे राज्ये पश्चाब्दलक्ष्यभृत् । सार्धा व्रते व्यब्दलक्षीत्यब्दलक्षा दश प्रभोः ॥३६३॥ तैस्तैः पुरुषसिंहोऽपि सिंहवद्धिंस्रकर्मभिः । पूर्णायुः कालतोऽगच्छत् षष्ठी नरकमेदिनीम् ॥ ३६४॥ कौमारेऽस्य व्यब्दशती मण्डलित्वे शतानि तु । सार्धानि द्वादशाब्दानां सप्तत्यब्दी तु दिग्जये ॥३६५॥ राज्ये तु नवलक्ष्यष्टानवतिश्च सहस्रकाः । शतानि त्रीण्यशीतिश्चेत्यब्दलक्षा दशायुषि ॥ ३६६ ॥ ततो बल: सप्तदशाब्दलक्षायुर्विनाऽनुजम् । कथञ्चिजीवितं दधे भ्रातृस्नेहवशंवदः॥३६७ ॥
द्राक् सुदर्शनभृतोऽन्तदर्शनादाशोकविवशः सुदर्शनः ।
किर्तिसाधुनिकटेऽग्रहीद् व्रतं पूरितायुरपुनर्भवं ययौ ॥ ३६८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि
श्रीधर्मनाथ-पुरुषसिंह-सुदर्शन-निशुम्भचरितवर्णनो नाम पञ्चमः सर्गः।
श्रीधर्मनाथप्रभोः निर्वाणम् ।
॥४३१॥
प्राक् सु. का. ॥ . सुदर्शननामकं चक्रं बिभर्ति तस्य
__ * "क्ष्यथ सा संबृ०॥ + ते द्विलक्षी चेत्य संवृ.॥ मर्द्धचक्रिणोऽवसानविलोकनात् ।
Jain Education Interna l
For Private & Personal use only
www.jainelibrary.org