________________
त्रिषष्टिशलाकापुरुषचरिते
NCCASS
॥१८९॥
नाथ
नवीकुरु पुरीमेतां, नूतनस्तद्गृहादिभिः । मधुमास इवोद्यानं, प्रत्यग्रैः पल्लवादिभिः ॥ ५७ ॥
द्वितीयं पर्व रत्नैः स्वर्णैर्धनैर्धान्यैर्वासोभिश्च समन्ततः । पूरयेमा पुरीं पृथ्वी, जलैरिव बलाहकः ॥५८॥
द्वितीयः इत्युक्त्वा सोऽपरेऽपीन्द्रा, मध्येनन्दीश्वरं ततः। गत्वा चक्रुः शाश्वताहत्प्रतिमाष्टाह्निकोत्सवम् ॥ ५९॥ | सर्गः ततो निजनिजं स्थानं, ययुः सर्वेऽपि वासवाः । यक्षोऽपि कृत्वेन्द्रादिष्टं, तत्पुर्याः स्वपुरीं ययौ ॥६॥ अजितवर्णराशिभिरुत्तुङ्गः, शृङ्गैर्मेरुगिरेरिव । कलधोतोच्चयैरुच्चैवैताब्यशिखररिव ॥ ६१॥ रत्नाकरस्य सर्वखेनेव रत्नोत्करैरपि । धान्यैश्च सप्तदशभिर्वीजैरिव जगन्मुदः ॥ ६२॥
चरितम् । वासोभिः कल्पवृक्षेभ्यः, सर्वतोऽप्याहृतैरिव । ज्योतिष्काणामिव स्थैर्वाहनैश्चाऽतिसुन्दरैः ॥ ६३ ॥ नवीकृता प्रतिगृह, प्रत्यापणचतुप्पथम् । अलकापतिना पूर्णा, साऽलकेव पुरी बभौ ॥ ६४॥
_ [चतुर्भिः कलापकम् ] अजितप्रभोर्गसुमित्रस्यापि गृहिणी, स्वमांस्तानेव तनिशि । वैजयन्ती निरैक्षिष्ट, यशोमत्यपराभिधा ॥६५॥ र्भावतरणं, ततस्तद्रजनीशेषं, कुमुदिन्याविवोन्मुदौ । विजया-वैजयन्त्यौ ते, जाग्रत्यावेव निन्यतुः ॥६६॥ ICE | विजयादेव्याः विजया स्वामिनी प्रातस्तान स्वमान् जितशत्रवे। आचचक्षे वैजयन्ती, सुमित्रविजयाय तु॥६७॥ तान् स्खमान् विजयादेव्या, विचार्य मनसर्जुना । आख्याति म स्वमफलमेवं वसुमतीपतिः ॥१८॥ एभिः खनैर्महादेवि, यशोवृद्धिर्गुणैरिव । विशेषज्ञानसम्पत्तिरागमाभ्यसनैरिव ॥ ६९ ॥ जगदुयोतनमिव, प्रद्योतनमरीचिभिः । तव त्रिजगदुत्कृष्टो, नूनं सूनुर्भविष्यति ॥७॥
॥१८९॥ एवं खमफलं राज्ञो, यथाप्रज्ञं विविञ्चतः । सुमित्रविजयोऽभ्यागात् , प्रतीहारीनिवेदितः ॥ ७१॥ १ रूप्यराशिभिः। * कलधूतो खंता ॥ इदं नास्ति पात, खंतापुस्तके ॥ २ सूर्यकिरणैः ।
Jan Education inte
For Private & Personal use only
www.jainelibrary.org