________________
चेतसा चिन्तयित्वैवं, शुनासीरः ससम्भ्रमम् । सिंहासनं पादपीठं, पादुके अपि चाऽत्यजत् ॥४३॥ गत्वा पदानि सप्ताऽष्टान्युन्मुखं तीर्थकृदिशः । सद्यः कृतोत्तरासङ्गो, देवराजस्ततो भुवि ॥४४॥ विन्यस्य दक्षिणं जानें, वामं च न्यश्य किश्चन । नमश्चक्रे शिरःपाणिसंस्पृष्टवसुधातलः ॥४५॥ [युग्मम्]| अवन्दिष्ट जिनं शक्रः, शक्रस्तवपुरःसरम् । जगाम च विनीतायां, जितशत्रुनृपौकसि ॥ ४६॥ ज्ञात्वाऽर्हतोऽवतारं च, तदैवाऽऽसनकम्पतः । भक्त्या समाययुस्तत्राऽपरेऽपि हि पुरन्दराः॥४७॥ तत्र चाऽऽमलकस्थूलैरमलैः समवर्तुलैः। अनध्यमौक्तिकगणविन्यस्तस्वस्तिकाजिरम् ॥४८॥ शाकुम्भमयैः स्तम्भैनीलपाञ्चालिकाङ्कितः । पत्रैमरकतमयेद्वारे रचिततोरणम् ॥ ४९ ॥ परितो रचितोल्लोचमखण्डैः सूक्ष्मतन्तुभिः । दिव्यांशुकैः पञ्चवर्णैः, सन्ध्यामेधैरिवाऽम्बरम् ॥५०॥ सुवर्णधूपघटिकायत्रोद्यद्धमवर्तिभिः । स्थापत्ययष्टिभिरिवोद्यताभिः परिशोभितम् ॥ ५१॥ खामिन्या विजयादेव्याः, शय्यासदनमुच्चकैः । कल्याणीभक्तयोऽभ्येयुरिन्द्राः शक्रादयोऽथ ते ॥५२॥
[पञ्चभिः कुलकम् ] उन्नते पार्श्वतः किञ्चित् , किञ्चिन्निने च मध्यतः । हंसरोमलतातूलपूर्णोच्छीर्षकशालिनि ॥ ५३॥ विशदाच्छादनास्तीणे, तत्र तल्पे मनोरमे । ददृशुः स्वामिनी गङ्गापुलिने हंसिकामिव ॥५४॥ [युग्मम् ] आत्मानं ज्ञापयित्वा ते, नत्वा च व्याचचक्षिरे । विजयायै स्वमफलं, तीर्थजन्मलक्षणम् ॥ ५५॥
आदिदेश ततः शक्रो, धनदं यदियं त्वया । ऋषभखामिराज्यादौ, रत्नाद्यैः पूरपूर्यत ॥ ५६ ॥ * • त्वेति ल ॥ १ इन्द्रः। २ सुवर्णमयैः । ३ पुत्तलिका । ४ अन्तःपुररक्षकः ।
Jain Education in
For Private & Personal use only
www.jainelibrary.org