SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ अथ सिक्तः पयस्कुम्भैलब्धसंज्ञो जनार्दनः । हा तात! तात! तातेति क्रन्दन्नुत्तिष्ठति स्म च ॥१३५॥ न किं संतप्यते तेऽङ्गं गुणः कस्यौषधस्य वा । प्रत्ययः कस्य वैद्यस्य सुखनिद्राऽथवाऽद्य किम् ॥१३६॥ ब्रूहि तात! प्रसादं मे कृत्वेति स्नेहमोहितः। प्रललाप क्षणं विष्णुर्विललाप च तत्क्षणम् ॥ १३७ ॥ शाङ्गभृद् धैर्यमादाय गोत्रवृद्धैः प्रबोधितः । अग्नौ पित्रङ्गसंस्कारं चकारागुरुचन्दनैः ॥ १३८॥ विधाय च निवापादि खपर्षदि निषद्य च । बलाय प्राहिणोल्लेखं पितृव्यापत्तिसूचकम् ॥ १३९ ॥ तं प्रान्तभूपतिं दृप्तं साधयित्वा बलोऽपि हि । दुःखार्तस्तेन लेखेन त्वरमाणः समाययौ ॥१४॥ अन्योऽन्यकण्ठलग्नौ तौ मुक्तकण्ठप्ररोदिनौ । बलदेव-वासुदेवौ रोदयामासतुः सभाम् ॥ १४१ ॥ बोध्यमानावाप्तजनैः कथश्चिद् धैर्यमापतुः। जहतुश्च पितुः स्नेहं मन्दं मन्दमुभावपि ॥ १४२॥ तिष्ठन्तौ विचरन्तौ च जल्पन्तौ मौनसंस्थितौ । दृशोरिवाग्रे पितरं तो ध्येयवदपश्यताम् ॥ १४३ ॥ तावेवं यावदासाते पितृशोकसमाकुलौ । तावदागात् तत्र दूतो निशुम्भस्यार्धचक्रिणः ॥१४४ ॥ द्वाःस्थेन कथितः पूर्व प्रविश्य च तदाज्ञया । बलदेव-वासुदेवौ स नत्वैवमभाषत ॥ १४५॥ श्रुत्वा लोकाच्छिवराजं धर्मराजपथस्थितम् । दधार शोकमस्तोकं निशुम्भः सुप्रभुः स वः ॥१४६॥ युष्मत्पितुः स्मरन् भक्तिं स कृतज्ञशिरोमणिः। युष्मत्पार्थे प्राहिणोन्मामुपदिश्येति वाचिकम् ॥१४७॥ अद्यापि हि युवां बालो द्विषां परिभवास्पदम् । पदं च युवयोः पित्र्यं महदेतन्मयार्पितम् ।। १४८॥ कुमारौ मामुपेत्येह तिष्ठतं निरुपद्रवौ । नदीमध्यस्थितानां हि किं करोति दवानलः ॥१४९॥ ' * दुःखितस्ते मु०॥ । उच्चैःस्वरम् । मौनिनावपि । ह' का० ॥ २ यमराजमार्गस्थितं मृतमित्यर्थः । ३ संदेशम् ।। Jain Education Intel For Private & Personal use only
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy