________________
त्रिषष्टि ७२
Jain Education Intern
गत्वा सपरिवारोऽपि भोजनावसरं कुरु । सर्वार्थसाधकः कायश्चलत्येष हि भोजनात् ॥ १०७ ॥ एवं पित्रा समादिष्टो भूयो भूयोऽपि साग्रहम् । सदुःखो बुभुजे किश्चिद् विष्णुः समददन्तिवत् ॥ १०८ ॥ श्रीखण्डमप्यनादायावसानश्वान्यवाससी । नाटयन्नतिदुःखेनावतप्ते नकुलस्थितम् ॥ १०९ ॥ भुक्तमात्रो निजावासात् पादचारी जनार्दनः । पितुर्जगाम सदनं दीनाशेषपरिच्छदः ॥ ११० ॥ युग्मम् ॥ तत्र च प्रविशन् विष्णुर्जननीद्वाःस्थयैकया । अग्रेभूत्वा सकरुणं व्यज्ञपीदमुदश्रिया ॥ १११ ॥ कुमार ! परित्रायस्व परित्रायस्व नन्वसौ । जीवत्यपि महाराजे देवीदं दुर्व्यवस्यति ॥ ११२ ॥ तदाकर्ण्य वचो विष्णुः संभ्रान्तो मातुरालयम् । जगाम वीक्षाञ्चक्रे च मातरं ब्रुवतीमिति ॥ ११३ ॥ पतिप्रसादादुद्भूता ये प्राज्या रत्नराशयः । अनन्तं काञ्चनं यच्च ये वा रजतसंचयाः ॥ ११४ ॥ मुक्तामया वज्रमया जात्यरत्नमयाश्च ये । संमिश्रा ये च नेपथ्यसमुद्रदायाः सहस्रशः ।। ११५ ॥ यच्चान्यत् कोशसर्वस्वं सप्तक्षेत्र्यां तदर्प्यताम् । महापथप्रस्थितानां पाथेयं हीदमादिमम् ॥ ११६ ॥ पत्युर्विपेत्तौ वैधव्यसहाऽस्मि न मनागपि । अहं तदग्रे यास्यामीत्यनलः सज्यतां द्रुतम् ॥ ११७ ॥ इति ब्रुवाणां जननीं जननीं दुःखसंपदः । उपेत्य नत्वा च हरिर्व्याहरद् गद्गदाक्षरम् ॥ ११८ ॥ मातर्मातस्त्वमपि मां मन्दभाग्यं किमुज्झसि । अहो ! विरुद्धं मे दैवं देव्यैवं यत् प्रचक्रमे ॥ ११९ ॥ अम्मादेव्यप्युवाचैवं तज्ज्ञैः सम्यक् परीक्षितः । त्वत्तातस्योपस्थितोऽयं रोगः प्राणहरो हरे ! ॥ १२० ॥
* दृणुः सगद्गदं वदन् । सं० ॥ १ मदसहितो गजो यथा सदुःखं स्वरूपं भुङ्क्ते तद्वत् । २ चन्दनम् । ३ अवतसे स्थाने नकुलदश्रया । संवृ० का० ॥ ४ अयोग्यं व्यवस्यतीत्यर्थः । ५ मरणे । ६ जनयित्रीम् । 'क्षरः । संबृ० का० । ७ वैद्येरित्यर्थः ।
स्थितिवत् ।
For Private & Personal Use Only
www.jainelibrary.org