________________
-
त्रिपष्टिशलाकापुरुषचरिते महाकाव्ये
सर्गः
-
॥४२१॥
PROCCCESCORRECOR
प्रपेदे च द्वितीयेऽह्नि नगरी खां जनार्दनः । तादृग्दुःखं हि जात्यानां दवाग्नीयेत वर्त्मनि ॥९५॥
चतुर्थ पर्व योज्यमानः खण्ड्यमानैः क्वथ्यमानैरनेकशः । वर्त्यमानैश्च विविधैरौपधैर्व्यग्रकिङ्करम् ।। ९६ ॥
पञ्चमः रसवीर्यविपाक रौपधानां बलाबलम् । विचारयद्भिश्चतुरैवैद्यवयरधिष्ठितम् ॥ ९७॥ आत्मरक्ष रक्ष्यमाणतुमुलं करसंज्ञया । द्वाःस्थैर्धसंज्ञया दूरे स्थाप्यमानं भिषग्जनम् ॥ ९८॥
श्रीधर्मज्वरातेनाश्रितं पित्रा प्रविश्य सदनं हरिः। आहरन्निव तदुःखमभृत् तदुःखदुःखितः ।। ९९ ॥
नाथजिन॥ चतुर्भिः कलापकम् ।।
चरितम्। प्राणमच पितुः पादौ पाणिभ्यां संस्पृशन् हरिः। बाप्पायमाणैर्नयनः स्नपयन्निव भक्तितः ॥१०॥ शिवः सुतकरस्पर्शाद् बाढमाश्वसिति स्म च । इष्टस्य दर्शनेनापि शं स्यात् स्पर्शन किं पुनः१ ॥१०१॥13 भूयो भूयोऽपि शिवराट् संस्पृशन् पाणिना सुतम् । रोमाञ्चमधिकं दधे शैत्यमासादयन्निव ॥ १०२॥ शिवराजोऽप्युवाचैवं कथं क्षामतरोदरः । शुष्काघरदलश्च त्वमुर्पदावमिव द्रुमः॥१०३॥ ___अथ विष्णोः पुमानूचे देव ! देवस्य दारुणाम् । श्रुत्वा दशामिमां सद्यस्त्वां द्रष्टुमचलद्धरिः॥१०॥ द्वाभ्यां दिनाभ्यां चात्रागादभुञ्जानोऽपिवन पयः। त्वत्पादान संस्मरन् भक्त्या स्मृतविन्ध्य इव द्विपः॥१०५ आकर्ण्य तच द्विगुणं दुःखभागादिशच्छिवः । गण्डे पिटकवच्चक्रे किमनर्थान्तरं त्वया?॥१०६ ॥ ॥४२१ ॥
1 कुलीनानाम् । * "मानमि का० । 'मानान्तिपज्जनम् । संवृ०॥ का. आदर्श नास्ति पदद्वयम् । २ सुखम् । | ३ अतिशयेन कृशमुदरं यस्य सः। ४ दावानलसमीपे। भागदि संवृ०॥ ५ स्फोटकस्योपरि स्फोटकवत् । पिक इव | चक्रे संवृ०॥
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org