SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ असूत समये साऽपि तनयं पूर्णलक्षणम् । इन्द्रनीलमणिनीलं नीलोत्पलमिवापगा ॥८१ ॥ एष सिंहः पुरुषेषु पौरुषेणातिशायिना । ततोऽस्य पुरुषसिंह इत्याख्यामकरोन्नृपः॥ ८२ ॥ धात्रीजनाल्यमानौ क्रीडन्तौ तौ परस्परम् । नीलपीताम्बरौ तालतााको वृद्धिमीयतुः ॥ ८३ ॥ तौ साक्षिणमुपाध्यायं कृत्वा जगृहतुः कलाः । सावधानौ स्वनिखातसंनिधाननिधानवत् ॥ ८४॥ अभूतां कवचहरौ भ्रातरौ तौ क्रमेण च । प्रतिमल्लाविव द्यावापृथिव्योश्च व्यराजताम् ॥ ८५॥ परस्परं स्नेहलौ तावश्विनाविव सोदरौ । अत्यन्तभक्तौ च पितुर्व्यवर्तेतां पदातिवत ॥८६॥ अन्यदा कस्यचिद् दर्पभाजः पर्यन्तभूपतेः । साधनाय शिवः प्रैपीद् दिव्यास्त्रमिव सीरिणम् ॥ ८७॥ स्नेहात पुरुषसिंहोऽपि तं प्रयाणानि कानिचित् । अन्वगात् प्रेमबन्धो हि वैज्रलेपानुहारकः ॥ ८८॥ कथञ्चिद बलभद्रेण प्रत्यादिष्टोऽनुयानतः। तत्रैवास्थाद्धरिः कष्टं यूथभ्रष्ट इव द्विपः ॥८९॥ विनोदैर्विविधैस्तत्र दुःखं भ्रातृवियोगजम् । स यावत् क्षपयंस्तस्थौ तावदागात् पितुः पुमान् ॥ ९०॥ तेनार्पितं पितुर्लेखं मूर्धन्याधत्त माधवः । शीघ्रमागच्छ वत्सेति तत्रैक्षिष्टाक्षराण्यपि ॥ ९१ ॥ स संभ्रान्तस्तमित्यूचे कचित् कुशलमम्बयोः । कुशलं तातपादानां शीघ्राह्वानं च किं मम ? ॥ ९२ ॥ पुरुषोऽप्यनवीदेवमङ्गे दाहज्वरो महान् । उत्पन्नोऽस्तीति देवस्त्वां समाह्वयति सत्वरम् ॥ ९३॥ पितुर्दाहज्वरोदन्ताघ्रातात् सप्तच्छदादिव । विधुरः प्रास्थित हरिर्दुःखं नातः परं सताम् ॥ ९४ ॥ नदी। * न्तौ च प संवृ०॥1ो ताववर्धताम् । संवृ०॥ २ यथा स्वेन निखातं समीपस्थं निधानं गृह्णाति तद्वत् । ३ वज्रलेपसदृशः। ४ निषिद्धः। ५ मात्रोः। Jain Education Interna l For Private & Personal use only A w w.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy