SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व पञ्चमः त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये ॥४२०॥ सर्गः श्रीधर्मनाथजिनचरितम् । गतेषु तस्य देवस्यायुषः षोडशवार्धिषु । इहैव पोतनपुरे राजा विकट इत्यभूत ॥ ६७॥ कुञ्जरः कुञ्जरेणेव विजिग्ये स्वभुजौजसा । रणाङ्गणे राजसिंहाभिधानेन स भूभुजा ॥ ६८॥ पराजयेन तेनाथ हिया राज्यं वसूनवे । दत्वा गत्वा चातिभूतेः पादान्ते व्रतमाददे ॥ ६९॥ तपः स तीव्र तेपे च निदानमिति चाकरोत् । भवान्तरे राजसिंहोच्छेदाय स्यामहं ध्रुवम् ॥ ७० ॥ इत्थं कृतनिदानः सन् कालयोगाद् विपद्य सः। कल्पे द्वितीय उत्पेदे द्वयर्णवायुः सुरोत्तमः॥ ७१॥ राजसिंहनृपः सोऽपि चिरं भ्रान्त्वा भवार्णवम् । भरतान्तहरिपुरे निशुम्भोऽभून्महीपतिः॥७२॥ स कृष्णवर्णः पञ्चाग्र चत्वारिंशद्धनूनतः । दशवत्सरलक्षायुर्भुव्यभूदुग्रशासनः ॥७३॥ अपाग्भरतवर्षाधं साधयित्वैकलीलया । प्रतिविष्णुः सोऽर्धचक्री पश्चमः समजायत ॥ ७४ ॥ _इतश्चात्रैव भरते नगरेऽश्वपुराभिधे । शिवो नामाभवद् राजा शिवानामेकमास्पदम् ॥ ७५॥ तस्याभृतामुमे पत्न्यौ नामतो विजयाम्मके । नितान्तं वल्लभे मूर्तिमत्यौ कीर्तिश्रियाविव ॥ ७६ ॥ पुरुषवृषभजीवः सहस्रारादथ च्युतः। चतुःखमाख्यातबलजन्माऽऽगाद् विजयोदरे ॥ ७७॥ पूणे काले च विजयास्वामिनी सुषुवे सुतम् । अवदातं वपुष्मन्तमिव पत्युर्यशश्चयम् ॥ ७८ ॥ उत्सवेन गरिष्ठेन शिवोऽथ दिवसे शुभे । सुदर्शनत्वात् तस्याख्यां सुदर्शन इति व्यधात् ॥ ७९ ॥ इतो विकटजीवोऽपीशानकल्पात् परिच्युतः । सप्तस्वमाख्यातविष्णुजन्मागादम्मकोदरे ॥८॥ द्विसागरोपमायुः । २ कल्याणानाम् । ३ चतुर्भिः स्वप्नैराख्यातं बलभद्स्य जन्म येन सः । *णे च काले वि संवृ०॥ ४ निर्मकम् । महता। ५ सुष्टु दर्शनं यस्य तस्य भावरुत्त्वं तस्मात् । वोऽपि द्वितीयात् कल्पतभ्युतः मु०॥ ॥४२०॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy