SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका चतुर्थ पर्व चतुर्थः सर्गः पुरुषचरिते महाकाव्ये श्रीअनन्तनाथजिनचरितम् । ॥४१३॥ कृत्वा तीर्थनमस्कारं पूर्वसिंहासने प्रभुः। प्राशुखो न्यषदत् तस्थौ श्रीसंघश्च यथास्थिति ॥ २०७॥ वामिनः प्रतिरूपाणि त्रीणि दिक्षु तिसृष्वपि । रत्नसिंहासनस्थानि विचकुर्व्यन्तरामराः ॥ २०८॥ तथा च समवसृतं तीर्थनाथं चतुर्दशम् । गत्वा शशंसुः पुरुषोत्तमायायुक्तपूरुषाः ॥२०९॥ सार्धा द्वादश रूप्यस्य कोटीस्तेभ्यः प्रदाय च । ययौ समवसरणं बलभद्रयुतो हरिः॥२१॥ तत्र प्रदक्षिणीकृत्य तीर्थनाथं प्रणम्य च । अनुशक्रमुपाविक्षत साग्रजः पुरुषोत्तमः ॥२११॥ भूयो नत्वा जिनेन्द्रं ते देवेन्द्रोपेन्द्रसीरिणः । भक्तिगद्गदया वाचा स्तोतुमारेभिरे ततः ॥ २१२ ॥ देहभाजां मनोविसं विषयैस्तस्करैरिव । तावदुल्लयते यावनं त्वमेषामधीश्वरः ॥ २१३ ॥ प्रसपत्कोपतिमिरं दृशोऽन्धकरणं नृणाम् । दूरादपसरत्येव स्वदर्शनसुधाञ्जनात् ॥ २१४ ॥ मानेन भूतेनेवात्तास्तावदज्ञाः शरीरिणः । यावद् भवद्वचो मत्र इव तेर्न हि शुश्रुवे ॥२१५॥ त्वत्प्रसादात् त्रुटन्मायोनिगडानां शरीरिणाम् । संप्राप्तार्जवयानानां मुक्तिर्न हि दैवीयसी ॥ २१६॥ यथा यथा देहभाजो निरीहास्त्वामुपासते । चित्रं तथा तथा तेषामस्युत्कृष्टफलप्रदः॥ २१७॥ संसारसरितो राग-द्वेषौ द्वे श्रोतेसी इव । तवीप इव माध्यस्थ्ये स्थीयते तव शासनात् ॥ २१८॥ देहिनां निर्वृतिद्वारप्रवेशोत्सुकचेतसाम् । मोहान्धकारदीपत्वं त्वं धारयसि नापरः ॥ २१९॥ ___* °खो निषसादाथ श्री संवृ०॥ स्थिते । का०॥ आयुक्तः-सचिवः । त्वं तेषा संवृ० का चक्षु|पस्तिमिरमिव क्रोधान्धङ्करणो नृ' संबृ०॥२ निगड:-बन्धः, 'बेडी' भाषायाम् । ३ भतिदूरे। 'तेषाम्+मसि+उत्कृष्ट| फलप्रदः' इति विभागे स्वमिति शेषः। ५ प्रवाही। ॥४१३॥ Jain Education Internet For Private & Personal use only D owww.jainelibrary.org O
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy