SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ तांस्ताननुदिनं नन्दाप्राप्युपायान् विचिन्तयन् । कश्चित् कालं व्यतीयाय मित्रच्याजेन स द्विषन् ॥८६॥ समुद्रदत्ते विश्वस्ते स नन्दामपरेऽहनि । हृत्वा जगाम शकुनिरिव रत्नावली द्रुतम् ॥ ८७ ॥ रक्षसेव हृतां तेन बलिना छलिना च ताम् । प्रत्याहाँ सोऽसमर्थो वैराग्यं परमं ययौ ॥ ८८॥ हृदयस्थेन शल्येनेवापमानेन तेन सः । दूयमानोऽग्रहीद् दीक्षां श्रेयांसमुनिसंनिधौ ॥ ८९॥ अत्युग्रं स तपस्तेपे तपसोऽस्य फलेन तु । नन्दाहर्तुर्वधाय स्यां निदानमिति चाकरोत ॥ ९० ॥ अमुना स निदानेन मितीकृत्य तपःफलम् । विपद्य कालयोगेन सहस्रारेऽभवत् सुरः॥९१॥ मृत्वा कालक्रमाच्चण्डशासनोऽपि महीपतिः। भवाब्यावर्तभृतासु बभ्रामानेकयोनिषु ॥ ९२॥ स चात्र भरते पृथ्वीपुरे विलासभूपतेः । गुणवत्यां कलत्रेऽभून्मधुरित्याख्यया सुतः॥ ९३ ॥ स त्रिंशद्वर्षलक्षायुस्तापिच्छकुसुमच्छविः । पञ्चाशद्धनुरुत्तुङ्गो जङ्गमोऽद्रिरिवावभौ ॥ ९४ ॥ शुशुमे स महाबाहुर्द्विशुण्ड इव दिग्गजः । पृथुलोरस्तटश्रीकः सानुमानिव जङ्गमः ॥ ९५ ।। लीलयाऽपि महास्थाम्नस्तस्य चमतो मही । भारासहा ननामेव तृणपूर्ण इवावटः॥९६॥ शस्त्राशस्त्रिकथां श्रुत्वा पूर्वेषां पृथिवीभुजाम् । स शुशोच वदोर्वीय प्रतिमल्लमवाप्नुवन् ॥ ९७ ॥ निजंगाम। * “पराह संवृ०॥ २ यथानिमित्तमुद्दिश्य तथासंकल्पकरणम् , भाषायाम् 'नियाणु'। ३ अमितं तपसः Kफलम् , परं तन्मितं परिमाणयुक्तं लघु कृत्वा । ४ आवतः परिवर्तनम् । ५ तापिच्छः-तापिन्छ: “तापिन्छस्तु तमालः स्यात्" [[अभि०चि० का० ४ श्लो. २१२]। ६ पर्वतः। ७ महाबलवतः। ८ गर्ता । Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy