SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ श्रीअनन्तजिनप्रवज्यादि। उदीर्णखागतमिव वनं तदैवकोकिलम् । प्रविवेश जगन्नाथो जगन्मन इवोन्मनाः ॥ ६२ ॥ ॥पञ्चभि: कुलकम् ॥ ततः सागरदत्तातो दत्तहस्तो विडोजसा । उत्तीर्योज्झाञ्चकारालङ्कारप्रभृतिकं प्रभुः॥६३॥ राधकृष्णचतुर्दश्यां रेवत्यामपरेऽहनि । षष्ठेन प्रात्रजत स्वामी सहस्रेण समं नृपैः ॥ ६४॥ वन्दित्वा स्वामिनमथ पुरुहूतादयोऽखिलाः । खं स्वं स्थानं ययुः सद्यः कृतकार्या इवामराः॥६५॥ ___ द्वितीयेऽसि वर्धमानपुरे विजयवेश्मनि । पारणं परमान्नेन चकारार्हश्चतुर्दशः॥६६॥ तत्र चक्रे सुधान्धोभिर्वसुधारादि पञ्चकम् । रत्नपीठं तु विजयेनाविन्यासपदे प्रभोः॥६७ ॥ ततः स्थानादपर्छमा छमस्थः परमेश्वरः । प्रावर्तिष्ट विहाराय सहमानः परीषहान् ॥ ६८॥ इतश्च जम्बूद्वीपेऽस्मिन् प्राग्विदेहेषु सुन्दरी । पुरी नन्दपुरीत्यस्ति परमानन्दजन्मभूः ॥ ६९ ॥ नृपो महाबलस्तत्र दत्तशोकोऽरियोषिताम् । अभूदशोकशाखीव स्वकुलोद्यानभूषणम् ॥ ७॥ संसारवासवैराग्यं स दधार महामनाः । विदग्नागर इव ग्रामवासविरक्तताम् ॥ ७१॥ स वृषभर्षिपादानमूले गत्वोदमूलयत् । पञ्चभिर्मुष्टिभिः केशांश्चरित्रं प्रत्यपादि च ॥७२॥ उद्यानमिव चारित्रं पालयित्वा महाफलम् । स विपद्य समुत्पेदे सहस्रारेऽमरो वरः ॥७३॥ इतोऽस्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि । कौशाम्बीत्यस्ति नगरी पुरन्दरपुरोपमा ॥७४॥ कोकिलाभिरवकीर्णम् । २ उत्सुकः। ३ इन्द्रेण । ४ उपवासद्वयेन । ५ देवैः । ६ निष्कपट:-ऋजुस्वभाव इत्यर्थः । 18| यथा चतुरनागरिकः ग्रामीणतायाः विरज्यते तथैवोदारचेताः प्रभुः संसारोद्विमः संजातः । ASUSTAIGIASILOR Jain Education a l For Private & Personal use only www.jainelibrary.org. les
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy