________________
HIROCHAKAMSUPROGRACK
विकृतस्फाटिकमहाचतुर्वृषविषाणजैः । वारिभिः स्नपयामास वासवः परमेश्वरम् ॥ ३५॥ वाससा देवदृष्येण प्रमृज्येशं विलिप्य च । अर्चित्वाऽऽरात्रिकं कृत्वा सौधर्मेन्द्रोऽस्तवीदिति ॥ ३६॥
तवाग्रे भूमिलुठनैर्ये हि भूरेणुनाञ्चिताः । गोशीर्षचन्दनेनाङ्गरागस्तेषां न दुर्लभः ॥ ३७॥ भक्त्यैकमपि यैः पुष्पं त्वन्मूर्धन्यधिरोप्यते । ते छत्राशून्यशिरसः संचरन्ति निरन्तरम् ॥ ३८॥ अङ्गरागस्तवाङ्गे यैरेकदापि विधीयते । देवदष्यांशुकधरास्ते भवन्ति न संशयः ॥ ३९ ॥ निधीयते भवत्कण्ठे पुष्पदामैकदापि यैः । लुठन्ति तेषां कण्ठेषु दोलताः सुरयोषिताम् ॥ ४०॥ ये वर्णयन्त्येकदापि त्वद्गुणानतिनिर्मलान् । ते गीयन्ते सुरस्त्रीभिरपि लोकातिशायिनः ॥४१॥ ये चारुचारीचतुरं भक्त्या वल्गन्ति ते पुरः । ऐरावणकरिस्कन्धासनं तेषां न दुर्लभम् ॥ ४२ ॥ ध्यायन्ति परमात्मानं ये त्वां देव! दिवानिशम् । त्वादृशीभूय ते लोके ध्येयतां यान्ति सर्वदा ॥४३॥ स्नात्राङ्गरागनेपथ्याकल्पप्रभृतिकल्पने । अधित्वन्मेऽधिकारोऽस्तु सदाऽपि त्वत्प्रसादतः॥४४॥ इति स्तुत्वा जिनपतिं गृहीत्वा च दिवस्पतिः । गत्वा च सुयशोदेव्याः पार्श्वेऽमुञ्चद् यथास्थिति ॥४५॥ नन्दीश्वरे शाश्वताहत्प्रतिमाऽष्टाहिकोत्सवम् । कृत्वा शक्रोऽपरेऽपीन्द्राः खं स्वं स्थानं पुनर्ययुः॥४६॥ ___ गर्भस्थेऽसिञ्जितं पित्राऽनन्तं परवलं यतः । ततश्च चक्रेऽनन्तजिदित्याख्या परमेशितुः॥४७॥ योगी ध्यानामृतमिव निजाङ्गुष्ठात् सुधां पिबन् । अस्तन्यपोऽप्यवर्धिष्ट क्रमेण परमेश्वरः॥४८॥
१ विषाणम्-शृङ्गम् । * °सवा दे का० ॥ २ छत्रयुक्तमस्तकाः। ३ चाहा चारी नृत्ये गमनप्रकारस्तया चतुरं यथा स्यात् तथा । ४ नृत्यन्ति । ५ त्वयि । ६ शत्रुसैन्यम् ।
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org