SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये । चतुर्थः सर्गः श्रीअनन्तनाथजिनचरितम्। ॥४०६॥ EUROSAISISSAGES अम्बा-जनक-श्वशुरान्ववायानां बभूव सा । मन्दाकिनीव जगतां त्रयाणामेकपावनी ॥२२॥ वक्रस्येन्दुः प्रतिनिधिदृशोरनुजमम्बुजम् । कण्ठस्य कम्बुरालेख्यं दोष्णोविसलता सखी ॥२३॥ कुम्भः सनाभिः स्तनयो मेविरमात्मभृः । प्रतिबिम्बं नितम्बस्य कूलिनीपुलिनावनिः॥२४॥ उर्वोरवरजा रम्भा पादयोः पद्ममन्तिषद् । तस्याः सर्वाङ्गरम्यायाः किं किं न ह्यतिशाय्यभूत् ॥ २५॥ ॥त्रिभिर्विशेषकम् ॥ इतश्च प्राणते कल्पे जीवः पद्मरथस्य सः। प्रकृष्टस्थितिकं वायुः सुखमनोऽत्यवाहयत् ॥ २६॥ श्रावणासितसप्तम्यां रेवतीस्थे निशाकरे । ततश्श्युत्वा सुयशसो देव्याः कुक्षाववातरत् ॥ २७ ॥ ददर्श च महास्वमान् कुञ्जरादींश्चतुर्दश । सुखसुप्ता निशाशेषे देव्यर्हजन्मसूचकान् ॥ २८॥ राधकृष्णत्रयोदश्यां पौष्णे भे श्येनलाञ्छनम् । सुवर्णवर्ण सुयशाः स्वामिनी सुषुवे सुतम् ॥ २९॥ अथ ऊर्ध्वं रुचकेभ्योऽभ्येत्य सद्योऽप्यथाहतः । षट्पञ्चाशद्दिकुमार्यः सूतिकर्माणि चक्रिरे ॥३०॥ सौधर्मकल्पाधिपतिस्तत्रोपेत्य प्रणम्य च । प्रभुमादाय विर्यता मेरुशैलशिरो ययौ ॥३१॥ अतिपाण्डुकम्बलायां शिलायां तत्र वासवः । सिंहासन उपाविक्षदुत्सङ्गारोपितप्रभुः ॥ ३२ ॥ इन्द्रास्त्रिषष्टिरभ्येत्याच्युतप्रभृतयस्ततः । क्रमेणास्नपयन् नाथमाहृतैस्तीर्थवारिभिः॥ ३३॥ ईशानाधिपतेरङ्के महासारं न्यधात् प्रभुम् । शकस्तद्भारवहनश्रमेणेव गरीयसा ॥ ३४॥ १ अन्ववायः-वंशः । २ शङ्खस्तस्याः कण्ठस्य चित्रमासीत् । ३ बिसलता कमलनाललता बाहोः सखीभूता आसीत् । ४ गुहा नामेः पुत्ररूपाऽभूत् । ५ नद्याः सिकतावनिः । ६ पनं पादयोरन्तिषद् शिष्यः। राधा-वैशाखः। ८ आकाशमार्गेण । श्रीअनन्तजिनजन्म । ॥४०६॥ Jain Education in a l For Private & Personal use only www.jainelibrary.org, 17
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy