________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थः सर्गः। श्रीअनन्तनाथचरितम् ।
5 चतुर्थ पर्व
चतुर्थः
सर्गः श्रीअनन्तनाथजिनचरितम् ।
॥४०५||
पायादनन्तस्वामी वः सिद्धानन्तचतुष्टयः । इहापि देहिनां मोक्ष इवानन्तसुखप्रदः॥१॥ श्रीमतोऽनन्तनाथस्य चरित्रमिदमुच्यते । यानपात्रमिवापारसंसाराम्भोधितारणे ॥२॥ धातकीखण्डद्वीपे प्राग्विदेहे विजये पुनः । ऐरावताख्येऽरिष्टेति नगर्यस्ति गरीयसी ॥३॥ राजा पद्मरथो नाम तस्यामासीन्महारथः। द्विषद्रथिरथव्यहँस्खलनैकमहागिरिः॥४॥ स जित्वापि द्विषोऽशेषान् साधयित्वाखिलामिलाम् । न तृणायाप्यमंस्तैनां मोक्षश्रीसाधनोत्सुकः॥५॥ विहारलीलामुद्याने जलक्रीडां च वापीषु । गन्धर्वाणां च मधुरसंगीतकविलोकनम् ॥ ६॥ वारणाऽश्वादियानानां गतिवैचित्र्यदर्शनम् । वसन्तकौमुदीप्रायक्रीडोत्सवनिरीक्षणम् ॥ ७॥ नाटकप्रभृतिदशरूपकाभिनयोत्सवम् । खर्विमानप्रतिमानवासौकोवसनं तथा ॥८॥ विचित्रवस्त्रनेपथ्याङ्गरागाकल्पकल्पनम् । न रागात् सोऽन्वभूव किन्तु लोकयात्रानुवर्तनात् ॥९॥
॥ चतुर्भिः कलापकम् ॥ *हतुलनै संवृ०॥ १ प्रतिमानम्-प्रतिबिम्बम्-सादृश्यम् । २ ओक:-हर्म्यम्-गृहम् । ३ माकल्पकरुपनम्-भूषणपरिधानम्। ४ लोकवृत्त्यनुसरणात् ।
॥४०५॥
Jain Education Internet
For Private & Personal use only
Plwww.jainelibrary.org